SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 明明明明明乐明明明明明明明明明55C (५) भगवई स. १५ [२२४] $$$ $$$20 OFC¥乐乐乐华乐乐乐乐乐乐乐乐乐乐国乐国军军乐乐国乐乐乐乐乐乐乐乐明明明明明明明明明明听听听听听听 कंडियायणियस्स सरीरगं विप्पज्जहामि, उदा० सरीरगं विप्पजहित्ता एणेज्जगस्स सरीरगं अणुप्पविसामि । एणेज्जगस्स सरीरगं अणुप्पविसित्ता बावीसं वासाइं पढम पडट्टपरिहारं परिहरामि । तत्थ णं जे से दोच्चे पउट्टपरिहारे से णं उदंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेतियंसि एरेज्जगस्स सरीरगं विप्पजहामि, एरेज्जगस्स सरीरगं विप्पजहित्ता मल्लरामगस्स सरीरगं अणुप्पविसामि; मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाई दोच्चं पउट्टपरिहारं परिहरामि। तत्थ णं जे से तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लारामगस्स सरीरगं विप्पजहामि, मल्लरामगस्स सरीरगं विप्पजहित्ता मंडियस्स सरीरगं अणुप्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तच्चं पउट्टपरिहारं परिहरामि । “तत्थ णं जे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरगं विप्पजहामि, मंडियस्स सरीरगं विप्पज्जहित्ता राहस्स सरीरगं अणुप्पविसामि; राहस्स सरीरगं अणुप्पविसित्ता एक्कूणवीसं वासाइं चउत्थं पउट्टपरिहारं परिहरामि । तत्थ णं से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगंसि चेतियंसि राहस्स सरीरगं विप्पजहामि, राहस्स सरीरगं विप्पज्जहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि, भारद्दाइस्स सरीरगं अणुप्पविसित्ता अट्ठारस वासाइं पंचमं पउट्टपरिहारं परिहरामि । तत्थ णं जे से छटे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कंडियायणियंसि चेतियंसि भारद्दाइयस्स सरीरगं विप्पजहामि, भारद्दाइयस्स सरीरगं विप्पजहित्ता अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि, अज्जुणगस्स० सरीरगं अणुप्पविसित्ता सत्तरस वासाइं छटुं पउट्टपरिहारं परिहरामि। तत्थ णंजे से सत्तमे पउट्टपरिहारे सेणं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, अज्जुणयस्स० सरीरगं विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहासह विविहदंस-मसगपरीसहोवसग्गसहं थिरसंघयणं ति कट्ट तं अणुप्पविसामि, तं अणुप्पविसित्ता सोलस वासाई इमं सत्तमं पउट्टपरिहारं परिहरामि । एवामेव आउसो ! कासवा एएणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहारिया भवंतीति मक्खाता । तं सुट्ठणं आउसो ! कासवा ! ममं एवं वदासि, साधुणं आउसो ! कासवा ! ममं एवं वदासि ‘गोसाले मंखलिपुत्ते ममं धम्मंतेवासी, गोसाले मंखलिपुत्ते ममं धम्मंतेवासि'त्ति । [ सु. ६९. मंखलिपुत्तगोसालभिन्नमप्पाणं पयडंतं गोसालं पइ भगवओ तेणोदाहरणपुव्वं तस्स मंखलिपुत्तगोसालत्तेणेव निरूवणं ] ६९. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि गोसाला ! से जहानामए तेणए सिया, गामेल्लएहिं परब्भमाणे परब्भमाणे कत्थयि गहुं वा दरिं वा दुग्गं वा णिण्णं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उण्हालोमेण वा सणलोमेण वा कप्पासपोम्हेण वा तणसूएर वा अत्ताणं आवरेत्ताणं चिट्ठज्जा, से णं अणावरिए आवरियमिति अप्पाणं मन्नति, अप्पच्छन्ने पच्छन्नमिति अप्पाणं मन्नति, अणिलुक्कके णिलुक्कमिति अप्पाणं मन्नति, अपलाए पलायमिति अप्पाणं मन्नति, एवामेव तुमं पि गोसाला ! अणन्ने सते अन्नमिति अप्पाणं उवलभसि, तं मा एवं गोसाला!, नारिहसि गोसाला !, सच्चेव ते सा छाया, नो अन्ना। [सु. ७०. भगवंतं पइगोसालस्स मारणसूयगाई दुव्वयणाई ] ७०. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहि आओसणाहिं आओसति, उच्चा० आओ०२ उच्चावयाहिं उण्हसणाहिं उद्धंसेति, उच्चा० म उ० २ उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति, उच्चा० नि० २ उच्चावयाहिं निच्छोडणाहिं निच्छोडेति, उच्चा० नि० एवं वदासि नढे सि कदायि, विणढे सि # कदायि, भट्ठे सि कदायि, नट्ठविणट्ठभट्ठे सि कदायि, अज्ज न भवसि, ना हि ते ममाहितो सुहमत्थि । [सु. ७१-७३. भगवओ अवण्णाकारयं गोसालं पइ सव्वाणुभूइअणगारस्स अणुसट्ठी, पडिकुण्हगोसालकओ सव्वाणुभूइअणगारविणासो, पुणो वि य भगवंतं पइ गोसालस्स मारणसूयगाई दुव्वयणाई ] ७१. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पायीणजाणवए सव्वाणुभूती णामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमढें म असहहमाणे उद्वाए उद्वेति, उ०२ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा० २ गोसालं मंखलिपुत्तं एवं वयासि जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एवमवि आरियं धम्मियं सुवयणं निसामेति से वितं वंदति नमंसति जाव कल्लाण मंगलं देवयं चेतियं पज्जुवासति, किमंग पुण तुम mero 95595555555555555 श्री आगमगुणमंजूषा - ४३९३555555555555555555544 5IOR 98听听听听听听听听听听听听听$明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听见
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy