SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐5 (५) भगवई श. १५ [२३०] आयाहिण० जाव पज्जुवासति । [ सु. १२१-२८. आसासणपुव्वयं ओसहाणयणत्थं भगवया सीहणगारस्स रेवतीगाहावतिणीगिहपेसणं आणीयओसहाहारेण य भगवओ नीरोगत्तं ] १२१. 'सीहा !' दि समणे भगवं महावीरे सीहं अणगारं एवं वयासि 'से नूणं ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने । नूते सहा ! अट्ठे समट्ठे ?' 'हंता, अत्थि ।' 'तं नो खलु अहं सीहा ! गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं । अहं णं अन्नाइं अद्धसोलस वासाइं जिणे सुहत्थी विहरिस्सामि। तं गच्छ णं तुमं सीहा ! मेढियगामं नगरं रेवतीए गाहावतिणीए गिहं, तत्थं णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया, तेहिं नो अट्ठो, अत्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए तमाहराहि, तेणं अट्ठो' । १२२. तए णं से सीहे अणगारे समणेण भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ० जाव हियए समणं भगवं महावीरं वंदति नम॑सति, वं० २ अतुरियमचवलमसंभंतं मुंहपोत्तियं पडिलेहेति, कु० प० २ जहा गोयमसामी (स० २३०५ सु० २२) जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं वंदति नमंसति, वं० २ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्टयाओ चेतियाओ पडिनिक्खमति, पडि० २ अतुरिय जाव जेणेव मेढियग्गामे नगरे तेणेव उवागच्छति, उवा० २ मेढियग्गामं नगरं मज्झंमज्झेणं जेणेव रेवतीए गाहावतिणीए गिहे तेणेव उवागच्छइ, उवा० २ रेवतीए गाहावतिणीए गिहं अणुप्पविट्टे । १२३. तए णं सा रेवती गाहावतिणी सीहं अणगारं एज्जमाणं पासति पा० २ हट्टतुट्ठ० खिप्पामेव आसणाओ अब्भुट्ठेति, खि० अ० २ सीहं अणगारं सत्तट्ठ पयाई अणुगच्छइ, स० अणु० २ तिक्खुत्तो आयाहिणपयाहिणं करेति, क० २ वंदति नम॑सति, वं० २ एवं वयासी संदिसंतु णं देवाणुप्पिया ! किमागमणप्पओयणं ? तणं से सीहे अणगारे रेवतिं गाहावतिणिं एवं वयासि एवं खलु तुमे देवाणुप्पिए! समणस्स भगवतो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठे, अत्थि ते अन्ने पारियासिए मज्जारकडए कुक्कडमंसए तमाहराहि, तेणं अट्ठो । १२४. तए णं सा रेवती गाहावतिणी सीहं अणगारं एवं वदासि केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अट्ठे मम आतरहस्सकडे हव्वमक्खाए जतो णं तुमं जाणसि ? एवं जहा खंदए (स० २ उ० १ सु० २० २ ) जाव ततो णं अहं जाणामि । १२५. तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एतमहं सोच्चा निसम्म हट्टतुट्ठ० जेणेव भत्तघरे तेणेव उवागच्छर, उवा० २ पत्तं मोएति, पत्तं मो० २ जेणेव सीहे अणगारे तेणेव उवागच्छति, उवा० २ सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं निसिरति । १२६. तए णं तीए रेवतीए गावतिणी तेणं दव्वसुद्वेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स (सुं० २६) जाव जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए । १२७. तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिक्खमति, पडि० २ मेढियग्गामं नगरं मज्झंमज्झेणं निग्गच्छति, नि० १२ जहा गोयमसामी (स० २ उ०५ सु० २५१ ) जाव भत्तपाणं पडिदंसेति, भ० प० २ समणस्स भगवतो महावीरस्स पाणिसि तं सव्वं सम्मं निसिरति । १२८. तणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवइ। तए णं समरस्स भगवतो महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हट्ठे जाए अरोए बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावगा, ओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुट्ठे हट्ठे जाए 'समणे भगवं महावीरे हट्ठे, समणे भगवं महावीरे हट्ठे' । [ सु. १२९. गोयमपुच्छाए भगवंत परूवियं सव्वाणुभूतिअणगारजीवस्स देवलोगगमणांतरं मोक्खगमणं ] १२९. 'भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वं० २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतिभद्दए जाव विणीए से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेयेणं भासरासीकए समाणे कहिं गए, कहिं उववन्ने ? एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतीभद्दए जाव विणीए से णं तदा गोसाणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्डुं चंदिमसूरिय जाव बंभ-लंतक महासुक्के कप्पे वीतीवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने । तत्थ अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाई ठिती पन्नत्ता, तत्थ णं सव्वाणुभूतिस्स वि देवस्स अट्ठारस सागरोवमाई ठिती पन्नत्ता । से णं भंते! सव्वाणुभूती देवे HORORK श्री आगमगुणमंजूषा - ४४५
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy