SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ (K (५) भगवई रा. १५ [२२० ] अब्भवद्दलए खिप्पामेव०, तं चैव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया । तं एस णं गोसाला ! से तिलथंभए निप्फन्ने, णो अनफन्नमेव, ते सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाता । एवं खलु गोसाला ! वणस्सतिकाइया पट्टपरिहारं परिहरति । ५६. तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमणस्स एयमहं नो सद्दहति ३ । एतमद्वं असद्दहमाणे जाव अरोयमाणे जेणेव से तिल भए तेणेव उवागच्छति, उ० २ ततो तिलथंभयाओ तं तिलसंगलियं खुडति खुडित्ता करतलंसि सत्त तिले पप्फोडेइ । तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्ततिले गणेमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु सव्वजीवा वि पउट्टपरिहारं परिहरंति' । एस णं गोयमा ! गोसालास्स मंखलिपुत्तस्स पउट्टे । एस णं गोयमा ! गोसालस्स मंखलिपुत्तस्स ममं अंतियाओ आयाए अवक्कमणे पन्नत्ते । ५७. तए णं से गोसाले मंखलिपुत्ते एगाए सहाए कुम्मासपिंडियाए एगेण य वियडासएणं छट्ठछद्वेणं अनिक्खित्तेणं तवोकम्मेणं उड्डुं बाहाओ पगिज्झिय जाव विहरइ । तए णं से गोसाले मंखलिपुत्ते अंतो छण्हं मासाणं संखित्तविउलतेयलेस्स; जाते । ५८. तए णं तस्स णं तस्स गोसालस्स मंखलियपुत्तस्स अन्नदा कदायि इमे छद्दिसाचरा अंतियं पादुब्भवित्था, तं जहा सोणे०, तं चैव सव्वं जाव अजिणे जिणसद्दं पगासेमाणे विहरति । तं नो खलु गोयमा ! गोसाले मंखलिपुत्ते जिणे, जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव पगासेमाणे विहरति । सु. ५९. परिसापडिगमणं ५९. तए णं सा महतिमहालिया महच्चपरिसा जहा . सिवे (स० ११ उ०९ सु० २६) जाव पडिगया । [ सु. ६०-६१. भगवंतपरूवियं गोसालगअजिणत्तं निसम्म सामरिसस्स गोसालस्स कुंभकारावणावत्थाणं ] ६०. तणं सावत्थी नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स जाव परूवेइ "जं णं देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति तं मिच्छा, समणे भगवं महावीरे एवं आइक्खति जाव परूवेति 'एवं खलु तस्स गोसालस्स मंखलिपुत्तस्स मंखली नामं मंखे पिता होत्था । तए णं तस्स मंखलिस्स०, एवं चैव सव्वं भाणितव्वं जाव अजिणे जिणसद्दं पकासेमाणे विहरति । तं नो खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरति, गोसाले णं मंखलिपुत्ते अजिणे जिणप्पलावी जाव विहरति । समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसद्दं पगासेमाणे विहरति । ६१. तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमहं सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आतावणभूमितो पच्चोरुभति, आ० प० २ सावत्थिं नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवागच्छइ, ते० उ० २ हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे महत्ता अमरिसं वहमाणे एवं वा वि विहरति । [सु. ६२६५. गोयरचरियानिग्गयं आणंदथेरं पइ गोसालस्स अत्थलोभिवणिविणासदिट्टंतकहणपुव्वं भगवंतमरणपरूवणं ] ६२. तेणं कालेणं तेणं समयेणं समणस्स भगवतो महावीस्स अंतेवासी आणंदे नामं थेरे पगतिभद्दए जाव विणीए छट्ठछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी (स० २ उ०५ सु०२२-२४) तहेव आपुच्छइ, तहेव जाव उच्च-नीय-मज्झिम जाव अडमाणे . हालाहलाए कुंभकारीए कुंभकारावणस्सं अदूरसामंतेणं वीतीवयति । ६३. तए णं से गोसाले मंखलिपुत्ते आणंदे थेरं हालाहलाए कुंभकारीए कुंभारावणस् अदूरसामंतेणं वीतीवयमाणं पासति, पासित्ता एवं वयासी एहि ताव आणंदा ! इओ एवं महं ओवमियं निसामेहि । ६४. तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति । ६५. तए णं से गोसाले मंखलिपुत्ते आणंद थेरे एवं वदासी एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्यपिवासा अत्थगवेसणयाए नाणाविहउलपणिभंडमायाए सगडी- सागडेणं सुबहु भत्त - पाणपत्थयणं गहाय एवं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा। तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झी । तते वणिया झीणोदगा समाणा तण्हाए परिब्भवमाणा अन्नमन्नं सद्दावेति, अन्न० स० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हं इमीसे अकामियाए श्री आगमगुणमंजूषा - ४३५ ॐ YO प्र
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy