SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. १५ [२२१] 獨出現出與城城城用555。 जाव अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिते उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे, तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सव्वतो समंता मग्गणगवेसणं करेत्तए' त्ति कट्टु अन्नमन्नस्स अंतियं एयमहं पडिसुणेति, अन्न० पंडि० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेति । उद्गस्स सव्वतो समंता मग्गणगवेसणं करेमाणा एवं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरुंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ। तए णं ते वणिया हट्ठतुट्ठ० अन्नमन्नं सद्दावेति, अन्न० स० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०. इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वपुं भिदित्तए अवि या इंथ ओरालं उदगरयणं अस्सादेस्सामो' । तए णं ते वणिया अन्नमन्नस्स अंतियं एतमट्टं पडिस्सुणेति, अन्न० प० २ तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं ओरालं उदगरयणं आसादेति । तए णं ते वणिया हट्ठतुट्ठ० पाणियं पिबंति, पा० पि० २ वाहणाइं पज्जेति, वा० प० २ भायणाई भरेति, भा० भ० २ दोच्चं पि अन्नमन्नं एवं वदासी एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चं पि वपुं भिदित्तए, अवि या इंथ ओरालं सुवण्णरयणं अस्सादेस्सामो । तए णं ते वणिया अन्नमन्नस्स अंतियं एयमद्वं पडिस्सुणेति, अन्न० प० २ तस्स वम्मीयस्स दोच्चं पि वपुं भिंदंति । ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्घं महरिहं ओरालं सुवण्णरयणं अस्सादेति । तए णं ते वणिया हट्ठतुट्ठ० भायणाई भरेति, भा० भ० २ पवहणाई भरेति, प० भ० २ तच्चं अन्नमन्नं एवं दासि एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए मिन्नए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए मिन्नाए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स तच्चं पि वपुं भिदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो। तए णं ते वणिया अन्नमन्नस्स अंतियं एतमहं पडिसुर्णेति, अन्न० प० २ तस्स वम्मीयस्स तच्चं पि वपुं भिंदंति । ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महत्थं महग्घं महरिहं ओरालं मणिरयणं अस्सादेति । तए णं ते वणिया हट्ठतुट्ठ० भायाणाइं भरेति, भा० भ० २ पवहणाई भरेंति, प० भ० २ चउत्थं पि अन्नमन्नं एवं वदासी एवं खलु देवाप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वप्पूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थं पि वपुं भित्तिए, अवि या इंथ उत्तमं महग्घं महरिहं ओरालं वइररतणं अस्सादेस्सामो । तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हिय- सुह-निस्सेसकामए ते वणिए एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं होउ अलाहि पज्जत्तं णे, एसा चउत्थी वपूमा भिज्जउ, चउत्थी णं वपू सउवसग्गा यावि होज्जा । तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम० जाव हिय ० सुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमहं नो सद्दहंति जाव नो रोयेति, एतमद्वं असद्दहमाणा जाव अरोयेमाणा तस्स वम्मीयस्स चउत्थं पि वपुं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसि मूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं जमलजुवलचंचलचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुडकु डिलजडु लकक्खड विकडफडाडोवकरणदच्छं लोहागरधम्ममाणधमघमें तघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघट्टेति । तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे सणियं सणियं उट्ठेति, उ० २ सरसरसरस्स वम्मीयस्स सिहरतलं द्रुहति, सर० द्रु० २ आदिच्वं णिज्झाति, आ० णि० २ ते वणिए अणिमिसाए दिट्ठीए सर० द्रु० २ श्री आगमगुणमंजूषा ४३६ ॐ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy