SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ RO955555555555555 (५) भगवई श. १५ २१९] 55555555555555STOR 105 MOTO乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 明明明明明明明明明明明明明 र उवा० २ वेसियायणं बालतवस्सिं एवं वयासी किं भवं मुणी मुणिए ? उदाहु जूयासेज्जायरए ? तए णंसे वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमढे णो आढाति नो परिजाणति, तुसिणीए संचिट्ठति । तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं दोच्चं पि तच्चं पि एवं वयासी किं भवं मुणी के मुणिए जाव सेज्जायरए ? तए णं से वेसियायणे बालतबस्सी गोसालेणं मंखलिपुत्तेणं दोच्चं पि एवं वृत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभति, आयावण० प० २ तेयासमुग्घाएणं समोहन्नति ते० स०२ सत्तट्ठपयाई पच्चोसक्कति, स०प०२ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरति । ५१. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतवस्सिस्स उसुणा तेयलेस्सा पडिहया। ५२. तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए साउसुणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स य मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता साअं उसुणं तेयलेस्सं पडिसाहरति, साउसुणं तेयलेस्सं पडिसाहरित्ता ममं एवं वयासी से गतमेयं भगवं !, गतगेतमयं भगवं !। सु. ५३. अणवगयवेसियायणवत्तव्वं गोसालं पइ भगवओ सम्भावकहणं] ५३. तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी किंणं भंते ! एस जयासेज्जायरए तुब्भे एवं वदासी 'से गयमेतं भगवं ! गयगयमेतं भगवं!' ? तएणं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वदामि "तुमं णं गोसाला ! वेसियायणं बालतवस्सिं पाससि, पा०२ ममं अंतियातो सणियं सणियं पच्चोसक्कसि, प०२ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि, ते उ०२ वेसियायणं बालतवस्सिं एवं वयासी-किं # भवं मुणी मुणिए ? उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तव एयमद्वं नो आढाति, नो परिजाणति, तुसिणीए संचिट्ठति । तए णं तुमं गोसाला! वेसियायणं बालतवस्सिं दोच्चं पि तच्चं पिए वं वयासी किं भवं मुणी सेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तुमं(?मे) दोच्चं पि तच्चं पि एवं वुत्ते समाणे आसुरुते जाव पच्चोसक्कति, प० २ तव वहाए सरीरगंसि तेयं निसिरति । तए णं अहं गोसाला ! तव अणुकंपणट्ठताए वेसियायणस्स बालतवस्सिस्स उसिणतेयपडिसाहरणट्ठयाए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि जाव पडिहयं जाणित्ता तव य.सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सायं उसुणं तेयलेस्सं पडिसाहरति, सायं० प०२ ममं एवं वयासी से गयमेयं भगवं!, गयगयमेयं भगवं!"| सु. ५४. गोसालकयपण्हत्तरे भगवओतेयलेस्सासरूवकहणं] ५४. तएणं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयम8 सोच्चा निसम्म भीए जाव संजायभये ममं वंदति नमसति, ममं वं०२ एवं वयासी कहं णं भंते ! संखित्तविउलतेयलेस्से भवति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयामि जेणं गोसाला ! एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय पगिज्झिय जाव विहरइ सेणं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति। तए णं से गोसाले मंखलिपुत्ते ममं एयमटुं सम्मं विणएणं पडिस्सुणेति। [सु.५५-५८.कुम्मगाम-सिद्धत्थगामंतरमग्गविहरणे तिलथंभयनिप्फत्ति-दसणाणंतर गोसालस्स पउट्टपरिहारवादित्तं, भगवओ समीवाओ अवक्कमणं, छद्दिसाचरसंपक्को य] ५५. तए णं अहं गोयमा ! अन्नदा कदायि गोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मग्गामाओ नगराओ सिद्धत्थग्गामं नगरं संपत्थिए विहाराए। जाहे य मो तं देसं हव्वमागया जत्थ णं से तिलथंभए । तए णं से गोसाले मंखलिपुत्ते ममं एवं वदासि "तुब्भे णं भंते । तदा ममं एवं आइक्खह जाव परूवेह 'गोसाला ! एस णं तिलथंभए निप्फज्जिस्सति, नो न निप्फ०, तं चेव जाव पच्चायाइस्संति तं णं मिच्छा, इमं णं पच्चक्खमेव दीसति ‘एसणं से तिलथंभए णो निप्फन्ने, अनिप्फन्नमेव; ते य सत्त तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता नो एयस्स चेव तिलथंगस्सएगाए तिलसंगलियाए सल तिला पच्चायाता' । तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वदामि "तुमं णं गोसाला ! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयमद्वं नो म सद्दहसि, नो पत्तियसि, नो रोएसि, एयमढें असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए 'अयं णं मिच्छावादी भवतु' त्ति कट्ट ममं अंतियाओ सणियं सणियं 2 पच्चोसक्कसि, प० २ जेणेव से तिलथंभए तेणेव उवागच्छसि, उ० २ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला ! दिव्वे अब्भवद्दलए पाउन्भूते । तए णं से दिव्वे Horo99 5 55555555555श्री आगमगुणमंजूषा - ४३४5555555# FOR 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听253
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy