SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ CGKO (५) भगवई श. १५ [२१६] वयासी - जंणं गोयमा ! से बहुजणे अन्नमन्नस्स एवमाइक्खति ४' एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति' तं णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु एयस्स गोसालस्स मंखलिपुत्तस्स मंखली णामं मंखे पिता होत्था । तस्स णं मंखलिस्स मंखस्स भद्दा नामं भरिया होत्या, सुकुमाल० जाव पडिरूवा । तए णं सा भद्दा भारिया अन्नदा कदायि गुव्विणी यावि होत्था । [सु. १५-१७. सरवणसन्निवेसे गोबहुलमाहणस्स गोसालाए मंखलि-भद्दाणं निवासो १५. तेणं कालेणं तेणं समएणं सरवणे नामं सन्निवेसे होत्था, रिद्धत्थिमिय जाव सन्निभप्पगासे पासादीए ४ । १६. तत्थ णं सरवणे सन्निवेसे गोबहुले नामं माहणे परिवसति अड्डे जाव अपरिभूते रिव्वद जाव सुपरिनिट्ठिए यावि होत्था । तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था । १७. तए णं से मंखली मंखे अन्नदा कदायि भद्दाए भारियाए गुव्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्म जेणेव सरवणे सन्निवेसे जेणेव गोबहुलस्स माहणस्स गोसाला तेणेव उवागच्छति, उवा० २ गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडानिक्खेवं करेति, भंडा० क० २ सरवणे सन्निवेसे उच्च-नीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए करेमाणे अन्नत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माहणस्स गोसालाए एगदेसंसि वासावासं उवागए ।[ सु. १८-१९. पुत्तजम्माणंतरं मंखलि-भद्दाहिं पुत्तस्स गोसालनामकरणं ]१८. तए णं सा भद्दा भारिया नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण य रातिदियाणं वीतिक्कंताणं सुकुमाल जाव पडिरूवं दारगं पयाता । १९. तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वतिक्कं जाव बारसाहदिवसे अयमेतारूवं गोण्णं गूणनिप्फन्नं नामधेज्जं करेति जम्हा णं अम्हं इमे दारए गोबहुलस्स माहरस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं 'गोसाले, गोसाले' त्ति । तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेति 'गोसाले' त्ति । [ सु. २०. पत्तजोव्वणस्स गोसालगस्स मंखत्तणेणं विहरणं ]२०. तए णं से गोसाले दारए उम्मुक्कबालभावे विण्णयपरिणतमेत्ते जोव्वणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेति, सय० क० २ चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति । [ सु. २१-२२. पव्वइयस्स भगवओ महावीरस्स अट्ठियगामवासानिवासाणं तरं रायगिहनगरनालंदाबाहिरियतंतुसालए आगमणं ] २१. तेणं कालेणं तेणं समएणं अहं गोयमा ! तीसं वासाई अगारवासमज्झे वसित्ता अम्मा-पितीहिं देवत्ते गतेहिं एवं जहा भाववाए जाव एगं देवदूसमुपादाय मुंडे भवित्ता अगारातो अणगारियं पव्वइए । २२. तए णं अहं गोतमा ! पढमं वासं अद्धमासं अद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरवासं वासासं उवागते। दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामंते दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालंदा बाहिरिया जेणे तंतुवायसाला तेणेव उवागच्छामि, ते० उवा० २ अहापडिरूवं ओग्गहं ओगिण्हामि, अहा० ओ० २ तंतुवायसालए एगदेसंसि वासावासं उवागते । तए णं अहं गोतमा ! पढमं मासक्खमणं उवसंपज्जित्ताणं विहरामि । [सु. २३. गोसालगस्स वि रायगिहनगरनालंदाबाहिरियतंतुसालए आगमणं ] २३. तणं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेण अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे जाव दूइज्जमाणे जेणेव रायगिहे नगरे जेणेव नालंदा बाहिरिया जेणेव तंतुवायसाला तेणेव उवागच्छति, ते० उवा० २ तंतुवायसालाए एगदेसंसि भंडानिक्खेवं करेइ, भंडा० क० २ रायगिहे नगरे उच्च-नीय जाव अन्नत्थ कत्थि सहिं अलभमाणे तीसे व तंतुवायसालाए एगदेसंसि वासावासं उवागते जत्थेव णं अहं गोयमा ! । [सु. २४-२७. रायगिहे विजयगाहावइगिहे भगवओ पढममासक्खमणपारणयं, पंचदिव्वपाउब्भवो, नगरजणकओ य विजयगाहावइस्स धन्नवाओ ] २४. तए णं अहं गोयमा ! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, ते० उवा० २ रायगिहे नगरे उच्च-नीय जाव अडमाणे विजयस्स गाहावतिस्स गिहं अणुप्पविट्ठे । २५. तए णं से विजये गाहावती ममं एज्नमाणं पासति, पा० २ अट्टतुट्ठ० खिप्पामेव आसणाओ अब्भुट्ठेति खि० अ० २ पादपीढाओ पच्चोरुभति, पाद० प० २ पाउयाओ ओमुयइ, पा० ओ० २ एगसाडियं उत्तरासंगं करेति, एग० क० २ अंजलिमउलियहत्थे ममं सत्तट्ठपयाइं अणुगच्छति, अ० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क० २ ममं वंदति नमंसति, ममं व० २ ममं विउलेणं असण- पाण- खाइम साइमेणं 'पडिलाभेस्सामि' त्ति कट्टु तुट्ठे, पडिलाभेमाणे वि तुट्ठे, पडिलाभिते वि तुट्ठे । २६. तए णं तस्स विजयस्स ROA
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy