SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 这四项项历历步步步勇$$$$$明 (५) भगवई स.१५ (२१७] 历历历历万岁万岁万岁万历FORCE गाहावतिस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निपद्धे, संसारे परित्तीकते, गिहंसिय से इमाइं पंच दिव्वाइं पादुब्भूयाइं, तं जहा-वसुधारा वुठ्ठा १, दसद्धवण्णे कुसुमे निवातिते २, चेलुक्खेवे कए ३, आहयाओ देवदुंदुभीओ४, अंतरा वि यणं आगासे 'अहो ! दाणे, अहो ! दाणे' त्ति घुढे ५ । २७. तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेति धन्ने णं देवाणुप्पिया ! विजये गाहावती, कतत्थे णं देवाणुप्पिया ! विजये गाहावती, कयपुन्ने णं देवाणुप्पिया ! विजये गाहावती, कयलक्खणे णं देवाणुप्पिया ! विजये गाहावती, कया णं लोया देवाणुप्पिया ! विजयस्स गाहावतिस्स, सुलद्धे णं देवाणुप्पिया ! माणुस्सए जम्मजीविफले विजयस्स गाहावतिस्स, जस्स णं गिहंसि कहारूवे साधू साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाइं पादुब्भूयाई, तं जहा वसुधरा वुट्ठा जाव अहो दाणे घुढे । तं धन्ने कयत्थे कयपुण्णे कयक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीविफले विजयस्स गाहावतिस्स, विजयस्स गाहावतिस्स । [ सु. २८-२९. भगवओ अतिसएण सिस्सभावं निवेयगं गोसालं पइ भगवओ उदासीणया ]२८. तए णं से गोसाले मंखलिपुत्ते बहुजणस्स अंतियं एयमढे सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नेकोउहल्ले जेणेव विजयस्स गाहावतिस्स गिहे तेणेव उवागच्छति, ते० उवा०२ पासति विजयस्स गाहावतिस्स गिहंसि वसुधारं वुटुं, दसद्धवण्णं कुसुमं निवडियं । ममं च णं विजयस्स गाहावतिस्स गिहाओ पडिनिक्खममाणं पासति, पासित्ता अट्टतुट्ठ० जेणेव ममं अंतियं तेणेव उवागच्छति, उवा०२ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क०२ ममं वंदति नमसति, वं०२ ममं एवं वयासी तुब्भे णं भंते ! ममं धम्मायरिया, अहं णं तुब्भं धम्मंतेवासी । २९. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स एयम8 नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि । [ सु. ३०-३९. रायगिहे आणंदगाहावति-सुणंदगाहावतिगिहे भगवओ पढमपारणयअतिसयसहियं अणुक्कमेण दोच्चतच्चमासक्खमणपारणयं कोल्लागसन्निवेसे य बहुलमाहणगिहे चउत्थमासक्खमणपारणयं] ३०. तएणं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्खमामि, प० २णालंद बाहिरियं मज्झंमज्झेणं जेणेव तंतुवायसाला तेणेव उवागच्छामि, उवा० २ दोच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३१. तए णं अहं गोयमा ! दोच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं०प०२ नालंदं बाहिरियं मज्झमज्झेणं जेणेव रायगिहे नगरे जाव अडमाणे आणंदस्स गाहावतिस्स गिहं अणुप्पविढे । ३२. तए णं से आणंदे गाहावती ममं एज्जमाणं पासति, एवं जहेव विजयस्स, नवरं ममं विउलाए खज्जगविहीए ‘पडिलाभेस्सामी' ति तुटे। सेसं तं चेव जाव तच्चं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३३. तए णं अहं गोतमा ! तच्चमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प०२ तहेव जाव अडमाणे सुणंदस्स गाहावतिस्स गिहं अणुपविढे । ३४. तए णं से सुणंदे गाहावती०, एवं जहेव विजए गाहावती, नवरं मम सव्वकामगुणिएणं भोयणेणं पडिलाभेति । सेसं तं चेव जाव चउत्थं मासक्खमणं उवसंपज्जित्ताणं विहरामि । ३५. तीसे णं नालंदाए बाहिरियाए अदूरसामंते एत्थ णं कोल्लाए नामं सन्निवेसे होत्था। सन्निवेसवण्णओ। ३६. तत्थ णं कोल्लाए सन्निवेसे बहुले नामं माहणे परिवसइ अड्ढे जाव अपरिभूए रिव्वेद जाव सुपरिनिट्ठिए यावि होत्था। ३७. तए णं से बहुले माहणे कत्तियचातुम्मासियपाडिवगंसि विउलेणं महु-घयसंजुत्तेणं परमन्नेणं माहणे आयामेत्था । ३८. तए णं अहं गोयमा ! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तं० प० २ णालंदै बाहिरियं मज्झंमज्झेणं निग्गच्छामि, नि० २ जेणेव कोल्लाए सन्निवेसे तेणेव उवागच्छामि, ते० उ०२ कोल्लाए सन्निवेसे उच्च-नीय जाव अडमाणे बहुलस्स माहणस्स गिहं अणुप्पवितु । ३९. तए णं से बहुले माहणे ममं एज्जमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं 'पडिलाभेस्सामी' ति तुटे। ससे जहा विजयस्स जाव बहुलस्स माहणस्स, बहुलस्स माहणस्स। [सु. ४०-४२. रायगिहे भगवंतं गवेसमाणस्स - गोसालगस्स भगवंतपवित्तिजाणणत्थं मंखदिक्खाचापुव्वयं कोल्लागसन्निवेसगमणं भगवओ समीवमागमणं च ] ४०. तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सम्भंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ । ममं कत्थति सुतिं वा खुति वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छति, उवा० साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति, आ० २ सउत्तरोढुं भंडं कारेति, Mos$555555FFFFFFश्री आगमगुणमजूषा - ४३२555555555555555555OOK FOR9555555555555555555555555555555555555555555 9乐乐所乐于听听听听听听听听听听听听听听听听听听听听听听听乐乐明明明明明明明明明明明乐听听听听乐明FOTO
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy