SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ MO.955555555555555 (५) भगवई ११ सत्तं उ - ११ [१६९] 555555555555555ONOR बलस्स रण्णो अंतियं एयमढे सोच्चा निमस्स हट्ठतुट्ठ० करयल जाव एवं वदासी एवमेयं देवाणुप्पिया ! जाव तं सुविणं सम्म पडिच्छति, तं० पडि०२ बलेण रण्णा अब्भणुण्णाता समाणी नाणामणि-रयणमत्ति जाव अब्भुढेति, अ०२ अतुरितमचवल जाव गतीए जेणेव सए भवणे तेणेव उवागच्छति, ते० उ०२ सयं भवणमणुपविठ्ठा । ३६. तए णं सा पभावती देवी पहाया कयबलिकम्मा जाव सव्वालंकारविभूसिया तं गब्भस्स हियं मितं पत्थं गब्भपोसेणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पतिरिक्कसुहाए मणाणुकूलाए बिहारभूमीए पसत्थदोहला संपुण्णदोहला सम्माणियदोहलाअविमाणियदोहलावोच्छिन्नदोहला विणीदोहला ववगयरोग-सोग-मोह-भय-परित्तासा तं गब्भं सुहंसुहेणं परिवहइ। [सु. ३७-३९. पभावइदेवीए पुत्तजम्मो, बलिरायाओ वद्धावयपडियारीणं पीइदाणाइय] ३७. म तएणं सा पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारयं पयाता, तं एयं णं देवाणुप्पियाणं पियट्ठताए पियं निवेदेमो, पियं ते भवउ। ३९. तए णं से बले राया अंगपडियारियाणं अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव धारायणीव जाव रोमकूवे तासिं अंगपडियारियाणं मउडवजं जहामालियं ओमोयं दलयति, ओ० द० २ सेतं रययमयं विमलसलिलपुण्णं भिंगारं पगिण्हति, भिं० प०२ मत्थए धोवति, म० धो० २ विउलं जीवियारिहं पीतिदाणं दलयति, वि० द० २ सक्कारेइ सम्माणेइ, स०२ पडिविसज्जेति। [सु. ४०-४४. पुत्तजम्ममहूसवस्स वित्थरओ वण्णणं, जायदारयस्स 'महब्बल' नामकरणं च] ४०. तए णं से बले राया कोडुबियपुरिसे सद्दावेति, को० स० एवं वदासी खिप्पामेव भो देवाणुप्पिया! हत्थिणापुरे नगरे चारगसोहणं करेह, चा० क०२ माणुम्मारवड्ढणं करेह, मा० क० २ हत्थिणापुरं नगरं सब्भितरबाहिरियं आसियसम्मज्जियोवलितं जाव करेह य कारवेह य, करेत्ताय कारवेत्ता य, जूवसहस्सं वा, चक्कसहस्संवा, पूयामहामहिमसक्कारं वा ऊसवेह, ऊ०२ ममेतमाणत्तियं पच्चप्पिणह । ४१. तए णं ते कोडुंबियपुरिसा बलेणं रण्णा एवं वुत्ता जाव पच्चप्पिणंति । ४२. तए णं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छति, ते० उ०२ तं चेव जाव मज्जणघराओ पडिनिक्खमति, प०२ उस्सुकं उक्करं उक्किट्ठ अदेज्ज अमेज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठितिवडियं करेति । ४३. तए णं से बले राया दसाहियाए ठितिवडियाए वट्टमाणीए सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य सतिए य साहस्सिए य सयसाहस्सिए य लाभे पडिच्छेमाणे य पडिच्छावेमाणे य एवं विहरति । ४४. तए णं तस्स दारगस्स अम्मापियरो पढ़मे दिवसे ठितिवडियं करेंति, ततिए दिवसे चंदसूरदंसावणियं करेति, छठे दिवसे जागरियं करेति । एक्कारसमे दिवसे वीतिक्ते, निव्वत्ते असुइजायकम्मकरणे, संपत्ते बारसाहदिवसे विउलं असण-पाण-खाइम-साइमं उवक्खडावेति, उ०२ जहा सिवो (स०११ उ०९ सु०११) जाव खत्तिए य आमंति, आ०२ ततो पच्छा पहाता कत० तं चेव जाव सक्कारेति सम्माणेति, स० २ तस्सेव मित्त-णाति जाव राईण य खात्तियाण य पुरतो अज्जयपज्जयपिउपज्जयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतंतुवद्धणकरं अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेनं करेति जम्हा णं अम्हं इमे दारए बलस्स रण्णो पुत्ते पभावतीए देवीए अत्तए तं होउणं अम्हं इमस्स दारयस्स नामधेनं महब्बले । तए णं तस्स दारगस्स अम्माषियरो नामधेनं करेति 'महब्बले' त्ति । [सु. ४५-४७. पंचधाइपालणपरिवड्ढढणाइलेहसालासिक्खाकमेण महब्बलकुमारस्स तारुण्णभावो] ४५. तए णं से महब्बले दारए पंचधातीपरिग्गहिते, तं जहा खीरधातीए एवं जहा दढप्पतिण्णे जाव निवातनिव्वाधातंसि सुहंसुहेणं परिवड्डइ । ४६. तए णं तस्स महब्बलस्स दारगस्स अम्मा-पियरो अणुपुव्वेणं ठितिवडियं वा चंद-सूरदंसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमावणं वा जेमावणं वा पिंडवद्धणं वा पजपामणं वा कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं वा उवणयणं वा अन्नाणि य म बहूणि गब्भाधाणजम्मणमादियाइं कोतुयाइं करेंति । ४७. तए णं तं महब्बलं कुमारं अम्मा-पियरो सातिरेगऽट्ठवासगं जाणित्ता सोभणंसि तिहि-करण-मुहत्तंसि एवं दढप्पतिण्णो जाव अलंभोगसमत्थे जाए यावि होत्था । रसु. ४८. बलरायकरियमहब्बलकुमारावासभवणवण्णणं] ४८. तए णं तं महब्बलं कुमारं उम्मुक्कबालभावं जाव अलंभोगसमत्थं विजाणित्ता अम्मा-पियरो अट्ट Pre: 555555#श्री आगमगुणमंजूषा - ३८४55555555555555555555$$$$$$5IOR | ACC%听听听听听听听听听听听听听听听听听听听听听听听听听 SC555555555%%%%$$ 卐 जहा
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy