SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ RO/955555555555555 (५) भगवई ११ सनं उ - ११ [१६८] 555555555555555yeroy गिहाई तेणेव उवागच्छंति, ते० उ०२ ते सुविणलक्खणपाढळ सद्दावेति । ३१. तए णं ते सुविणलक्खणपाढगा बलस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हठ्ठतुट्ठ० ण्हाया कय० जाव सरीरा सिद्धत्थग-हरियालियकयमंगलमुद्धाणा सएहिं सएहिं गिहेहितो निग्गच्छंति, स० नि०२ हत्थिणापुर नगरं मज्झमज्झेणं जेणेव बलस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति, तेणेव उ०२ भवणवरवडेसगपडिदुवारंसि एगतो मिलंति, ए० मि०२ जेणेव बाहिरिया उवट्ठाणसाला. जेणेव ॥ बले राया तेणेव उवागच्छंति, ते० उ०२ करयल० बलं रायं जएणं विजएणं वद्धावेति । तएणं ते सुविणलक्खणपाढगा बलेणं रण्णा वंदियपूइयसक्कारियसम्माणिया समाणा पत्तेयं पत्तेयं पुव्वनत्थेसु भद्दासणेसु निसीयंति। [सु. ३२. सुविणऽत्थपाढगाण पुरओ पभावइदिट्ठसुविणफलजाणणत्थं बत्नस्स रण्णो पुच्छा ] ३२. तए णं से बले राया पभावतिं देविं जवणियंतरियं ठावेइ, ठा० २ पुप्फ-फलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती देवी अज्ज तंसि तारिसगंसिवासघरंसि जाव सीहं सुविणे पासित्ताणं पडिबुद्धा, तंणं देवाणुप्पिया! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ? [सु. ३३. बलं रायाणं पइ विविहसुविणभेयवण्णणापुरस्सरं सुविणऽत्थपाढगाणं पभावइदेवीए उत्तमपुत्तसंभवनिरूवणं ] ३३. (१) तए णं ते सुविणलक्खणपाढगा बलस्स रण्णो अंतियं एयम8 सोच्चा निसम्म हट्ठतुट्ठ० तं सुविणं ओगिण्हंति, तं० ओ २ ईहं पविसंति, ईहं पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति, त० क०२ अन्नमन्नेणं सद्धिं संचालेति, अ० सं०२ तस्स सुविणस्स लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा बलस्स रण्णो + पुरओ सुविणसत्थाई उच्चारेमाणा एवं वयासी- " (२) एवं खलु देवाणुप्पिया ! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा । तत्थ णं देवाणुप्पिया ! तित्थयरमायरो वा चक्कवट्टिमायरो वा तित्थगरंसि वा चक्कवट्टिसि वा गन्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिबुज्झंति, तं जहा- गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाणभवय रयणुच्चय सिहिं च ।।१।। वासुदेवमायरो णं वासुदेवंसि गब्भं वक्कममाणंसि ए,सिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबुज्झंति । बलदेवमायरो बलदेवंसि गम्भ वक्कममाणंसि एएसिंजोद्दसण्हमहासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडिबुच्छंति । मंडलियमायरो मंडलियंसि गम्भं वक्कममाणंसि एतेसिं चोद्दसण्हं महासुविणाणं अन्नयरं एगं महासुविणं पासित्ताणं पडिबुज्झंति । " (३) इमे य णं देवाणुप्पिया ! पभावतीए देवीए एगे महासुविणे दिढे, तं ओराले णं देवाणुप्पिया! पभावतीए देवीए सुविणे दिढे जाव आरोग्ग-तुट्ठि जाव मंगल्लकारए णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे । अत्थभाभो देवाणुप्पिया ! भोगलाभो० पुत्तलाभो० रज्जलाभो देवाणुप्पिया! । “(४) एवं खलु देवाणुप्पिया ! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव वीतिकंताणं तुम्हं कुलकेउं जाव पयाहिति । से वि यणं दारए उम्मुक्कबालभावे जाव रज्जवती राया भविस्सति, अणगारे वा भावियप्पा । तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिढे जाव आरोग्गतुट्ठि-दीहाउ-कल्लाण जाव दिढे।"[सु. ३४. बलेण रण्णा सक्कार-सम्माण-पीइदाणपुव्वं सुविणऽत्थपाढगविसज्जणं पभावइदेविं पइ अणुवूहणापुव्वं सुविणऽत्थकहणं च] ३४. तएणं से बले राया सुविणलक्खपाढगाणं अंतिए एयमढे सोच्चा निसम्म हट्ठतुट्ठकयरल जाव कट्टते सुविणलक्खणपाढगे एवं वयासी 'एवमेयं देवाणुप्पिया! जाव से जहेयं तुब्भे वदह', त्ति कट्ट तं सुविणं सम्म पडिच्छति, तं०प०२ ते सुविणलक्खणपाढए विउलेणं असण-पाण-खाइम-साइम-पुप्फ-वत्थ-गंधमल्लालंकारेणं सक्कारेति सम्माणेति, स०२ विउलं जीवियारिहं पीतिदाणं दलयति, वि० द०२ पडिविसज्जेति, पडि०२ सीहासणाओ अब्भुटेति, सी० अ०२ जेणेव पभाती देवी तेणेव उवागच्छति, ते उ०२ पभावतिं देविं ताहि इट्ठाहिं जाव संलवमाणे संलवमाणे एवं वयासी “एवं खलु देवाणुप्पिए ! सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावत्तरिं सव्वसुविणा दिट्ठा । तत्थ णं देवाणुप्पिए ! तित्थयगमायरो वा चक्कवट्ठिमायरो वा, तं चेव जाव अन्नयरं एगं महासुविणे दिढे । तं ओराले कणं तुमे देवी ! सुविणे दिढे जाव रज्जवती राया भविस्सति अणगारे वा भावियप्पा, तं ओराले णं तुमे देवी! सुविणे दिढे" त्ति कट्ट पभावति देविं ताहिं इट्टाहिं जाव दोच्चं पि तच्चं पि तच्चं पि अणुवूहइ। [सु. ३५-३६. नियसुविणऽत्थजाणणाणंतरं बभावतीए देवीए तहाविहोवयारेहि गब्भपरिवहणं ] ३५. तए णं सा पभावती देवी reC5555555555555555555555555| श्री आगमगुणमजषा - ३८३ 15555555555555555555555555FOOD 20乐乐听听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听乐乐听听听听听听听听听5 ON95乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FFCO
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy