SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ रफफफ (५) भगवई ११ सत उ - ११ [१६७] $$$$$$ $$$ $$ $ 2 0 CC8555555s听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$$$$50 ओरालस्स जाव महासुविणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ? [सु. २५. पभावतिपुरओ बलेण रण्णा पुत्तजम्मसूयणापडिवायगं सुविणफलकहणं अणुवुहणं च ] २५. तए णं से बले राया पभावतीए देवीए अंतियं एयमढे सोच्चा निसम्म हट्ठतुट्ठ जाव यहियये धाराहतणीमसुरभिकुसुमं व चंचुमालइयतणू ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओ०२ ईहं पविसति, ईह प०२ अप्पणो साभाविएणं मतिपुव्वएणं बुद्धिविण्णोणेणं तस्स सुविणस्स अत्थोग्गहणं करेति. तस्स० क०२ पभावतिं देवि ताहिं इठ्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे एवं वयारी "ओराले णं तुमे देवी ! सुविणे दिढे, कल्लाण + णं तुमे जाव सस्सिरीए णं तुमे देवी ! सुविणे दिढे, आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगलकारए णं तुमे देवी ! सुविणे दिढे, अत्थलाभो देवाणुप्पिए !, भोगलाभो ॥ देवाणुप्पिए !. पुत्तलाभो देवाणुप्पिए!, रज्जलाभो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! णवण्हं भासाणं बहुपडिपुण्णाणं अद्धट्ठमाण य राइंदियाणं वीतिकंताणं अम्हं कुलकेउं कुलदीवं कुपव्वयं कुलवडेंसगं कुलतिलगं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवड्डणकरं सुकुमालपाणिपायं अहीणपुण्णपंचिदियसरीरं जाव ससिसोमागारं कंतं पियदंसणं सुरूवं देवकुमारसप्पभं दारगं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णयपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिण्णविपुलबलवाहणे रज्जवती राया भविस्सति । तं ओराले णं तुमे देवी ! सुमिणे दिढे जाव आरोग्ग-तुट्ठि० जाव मंगल्लकारए णं तुभे देवी ! सुविणे दिढे ति कट्ट पभावतिं देविं ताहिं इट्ठाहिं जाव वग्गूहिं दोच्चं पि तच्वं पि अणुवूहति। [सु. २६. पभावतीए सुभसुविणजागरिया ] २६. तए णं सा पभावती देवी बलस्स रण्णो अंतियं एयमढे सोच्चा निसम्म हट्टतुट्ठ० करयल जाव एवं वयासी- 'एवमेतं देवाणुप्पिया !, तहमेयं देवाणुप्पिया !, अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया!, इच्छियमेयं देवाणुप्पिया!, पडिच्छियमेतं देवाणुप्पिया!, इच्छियपडिच्छियमेयं देवाणुप्पिया से जहेयं तुब्भे वदह'त्ति कट्ट तं सुविणं सम्म पडिच्छइ, तं० पडि०२ बलेण रण्णा अब्भणुण्णाया समाणी णाणामणि-रयणभत्तिचित्तातो भद्दासणाओ अब्भुट्ठइ, अ०२ अतुरियमचवल जाव गतीए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, ते० उ०२ सयणिज्जसि निसीयति, नि०२ एवं वदासी-'मा मे से उत्तमे पहाणे मंगल्ले सुविणे अन्नेहिं पावसुविणेहिं पडिहम्मिस्सइत्ति कट्ट देव-गुरुजण-संबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमणी पडिजागरमाणी विहरति । [सु. २७-२८. बलेण रण्णा कोंडुबियपुरिसेहितो उवट्ठाणसालाए सीहासणरयावणं] २७. तए णं से बले राया कोडुंबियपुरिसे सद्दावेति, को०स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवट्ठाणक्षसालं गंधोदयसित्तसुइयसम्मज्जियोवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलियं कालागरुपवरकुंदुरुक्क० जाव गंधवट्टिभूयं करेह य कारवेह य, करे०२ सीहासणं रएह, सीहा०र०२ ममेतं जाव पच्चप्पिणह । २८. तए णं ते कोडुंबिय० जाव पडिसुणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पच्चप्पिणंति । [सु. २९-३१. कयवायाम-मज्जणाइपाभाइयकिच्चेण बलेण रण्णा पभावइदेवि-पमुहनवभद्दासमस्यावणं; कोडुंबियपुरिसेहितो सुविणऽत्थपाढगनिमंतणं, सुविणत्थपाढगाणमागमणं च] २९. तए णं से बले राया पच्चूसकालसमयंसि सयणिज्जाओ समुद्रुति, स० स०२ पायवीढातो पच्चोरुभति, प०२ जेणेव अट्टणसाला तेणेव उवागच्छति, ते० उ०२ अट्टणसालं अणुपविसइ जहा उववातिए तहेव अट्टणसाला तहेव मज्जणघरे जाव ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति, म०प०२ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, ते० उ० २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि० २ अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ट भद्दासणाई सेयवत्थपच्चत्थुयाई सिद्धत्थगकयमंगलोवयाराई रयावेइ, रया० २ अप्पणो अदूरसामंते प्र णाणामणिरयणमंडियं अहियपेच्छणिज महग्यवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामियउसम जाव भत्तिचित्तं अभितरियं जवणियं अंछावेति, अं०२ # नाणामणि-रयणभत्तिचित्तं अत्थरयमउयमसूरगोत्थगं सेयवत्थपच्चत्थुतं अंगसुहफासयं सुमउयं पभावतीए देवीए भद्दासणं रयावेइ, र०२ कोडुंबियपुरिसे सद्दावेइ, को० स०२ एवं वदासि-खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह। ३०. तए णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता बलस्स रण्णो अंतियाओ पडिनिक्खमंति, पडि०२ सिग्धं तुरियं चवलं चंडं वेइयं हत्थिणापुरं नगरं मज्झमज्झेणं जेणेव तेसिं सुविणलक्खणपाडगाणं Mero+55555555555555555555 श्री आगमगुणमंजूषा-०३८२०5555555555555555555555555556ROF. 明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明听听乐乐乐E
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy