SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 49 (५) भगवई १० सतं ३ १.२.३ [१५१] फफफफफफफफफ पदेसा ५-६; अद्धासमये ७ ।। १०. जम्मा णं भंते ! दिसा किं जीवा० ? जहा इंदा (सु. ८) तहेव निरवसेसं । ११. नेरई जहा अग्गेयी (सु. ९) । १२. वारुणी जहा इंदा (सु. ८) । १३. वायव्वा जहा अग्गेयी (सु. ९) । १४. सोमा जहा इंदा । १५. ईसाणी जहा अग्गेयी । १६. विमलाए जीवा जहा अग्गेईए, अजीवा जहा इंदाए । १७. एवं तमाए वि, नवरं अरूवी छव्विहा । अद्धासमयो न भण्णति । [सु. १८-१९. पंचविहसरीरभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] १८. कति णं भंते ! सरीरा पण्णत्ता ? गोयमा ! पंच सरीरा पण्णत्ता, तं जहा ओरालिए जाव कम्मए । १९. ओसलियसरीरे णं भंते! कतिविहे पण्णत्ते ? एवं ओगाहणसंठाणपदं निरवसेसं भाणियव्वं जाव अप्पाबहुगं ति । सेवं भंते ! सेवं भंते ! त्ति० । ★★★ ॥ दसमे सए पढमो उद्देसो समत्तो ॥ १०.१ ।। बीओ उद्देसओ 'संवुडअणगारे'★★★ [सु. १. बितिउद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासी । [सु. २-३ वीयीपंथ अवीयीपंथठियम्मि रुवाइं निज्झायमाणम्मि संवुडम्मि अणगारम्मि कमेण संपराइयकिरिया - इरियावहियकिरियापरूवणं ] २. (१) संवुडस्स णं भंते! अणगारस्स वीयी पंथे ठिच्चा पुरओ रुवाइं निज्झायमाणस्स, मग्गतो रूवाइं अवयक्खमाणस्स, पासतो रुवाइं अवलोएमाणस्स, उहुं रूवाइं ओलोएमाणस्स, अहे रूवाई आलोएमाणस्स तस्स णं भंते! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! संवुडस्स णं अणगारस्स वीसयी पंथे ठिच्चा जाव तस्स णं णो इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ । (२) से केणट्टेणं भंते ! एवं वुच्चइ संवुड० जाव संपराइया किरिया कज्जइ ? गोयमा ! जस्स णं कोह- माण- माया लोभा एवं जहा सत्तमसए पढमोद्देसए (सु. ७ उ० १ सु. १६ २ ) जाव से णं उस्सुत्तमेव रीयति, सेतेणट्टेणं जाव संपराइया किरिया कज्जति । ३. (१) संवुडस्स णं भंते ! अणगारस्स अवीयी पंथे ठिच्चा पुरतो रुवाइं निज्झायमाणस्स जाव तस्स णं भंते! किं इरियावहिया किरिया कज्जइ० ? पुच्छा। गोयमा ! संबुड० जाव तस्स णं इरियावहिया किरिया कज्जइ, नो संपराइया किरिया कज्जइ । (२) से केणद्वेणं भंते! एवं बुच्चइ ? जहा सत्तमसए सत्तमुद्देसए (सु. ७ उ. ७सु. १२) जाव से णं अहासुत्तमेव रीयति, सेतेणद्वेणं जाव नो संपराइया किरिया कज्जइ । [सु. ४. जोणिभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ४. कतिविधा णं भंते! जोणी पण्णत्ता ? गोयमा ! तिविहा जोणी पण्णत्ता, तं जहा सीया उसिणा सीतोसिणा । एवं जोणीपयं निश्वसेसं भाणियव्वं । [सु. ५. वेयणाभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो] ५. कतिविधा णं भंते! वेदणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णत्ता, तं जहा सीता उसिणा सीतोसिणा । एवं वेदणापदं भाणितव्वं जाव नेरइया णं भंते! किं दुक्खं वेदणं वेदेति, सुहं वेदणं वेदेति, अदुक्खमसुहं वेदणं वेदेति ? गोयमा ! दुक्खं पि वेदणं पि वेदेति, सुहं पि वेदणं वेदेति, अदुक्खमसुहं पि वेदणं वेदेति। [सु. ६. मासियभिक्खुपडिमाराहणाजाणणत्थं दसासुयक्खंधावलोयणनिद्देसो] ६. मासियं णं भंते! भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसट्ठे काये चित् देहे, एवं मासिया भिक्खुपडिमा निरवसेसा भाणियव्वा जहा दसाहिं जाव आराहिया भवति । [सु. ७-९. अणालोयग आलोयगस्स भिक्खुणो कमेण अणाराहणाआराहणापरूवणं] ७. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते कालं करेति नत्थि तस्स आराहणा । (२) से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा । ८. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णं एवं भवति पच्छा विणं अहं चरिमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवज्जिस्सामि, से णं तस्स ठाणस्स अणालोइयऽपडिक्कंते जाव नत्थि तस्स आराहणा । (२) सेणं तस्स ठाणस्स आलोइयपडिक्कंते कालं अत्थि तस्स आराहणा । ९. (१) भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता, तस्स णं एवं भवति 'जइ ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि ?' त्ति कट्टु सेणं तस्स ठाणस्स अणालोइयऽपडिक्कंते कालं करेति नत्थि तस्स आराहणा । (२) से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा । सेवं भंते ! सेवं भंते ! त्ति० || १०.२|| ★★★ तइओ उद्देसओ 'आइड्डी' ★★★ [सु. १. तइउद्देस्सुवुग्धाओ ] १. रायगिहे जाव एवं वदासी [सु. २-५. I KOO श्री आगमगुणमजूषा - ३६६ 6666666666666666666666666
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy