SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ SO%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听F6 FOR७%%%%%%%%%%%%%% भगवई मनं उ.. [११८) 5555555%%%%%%%EYear संसारत्थाणं सव्वजीवाणं तत्थ तत्थ तेसु तेसु कारणेसु समोहन्नमाणाणं जीवप्पदेसाणं बंधे समुप्पज्जइ । से तं पुव्वप्पयोगपच्चइए । २३. से किं तं पडुप्पन्नप्पयोगपच्चइए ? पडुप्पन्नप्पयोगपच्चइए, जंणं केवलनाणिस्स अणगारस्स केवलिसमुग्घाएणं समोहयस्स, ताओ समुग्घायाओ पडिनियत्तमाणस्स, अंतरा पंथे वट्टमाणस्स तेया -कम्माणं बंधे समुप्पज्जइ । किं कारणं ? ताहे से पएसा एगत्तीगया भवंति त्ति । सेतं पड़प्पन्नप्पयोगपच्चइए। से तं सरीरबंधे। सु. २४-१२९. सरीरप्पओगबंधस्स वित्थरओ परूवणा] [सु. २४. सरीरप्पओगबंधस्स ओरालियाइपंचभेयपरूवणा] २४. से किं तं सरीरप्पयोगबंधस्स? सरीरप्पयोगबंधे पंचविहे पन्नत्ते, तं जहा ओरालियसरीरप्पओगबंधे वेउब्वियसरीरप्पओगबंधे आहारगसरीरप्पओगबंधे तेयासरीरप्पयोगबंधे कम्मासरीरप्पयोगबंधे। [सु. २५-५०. ओरालियसरीरप्पओगबंधस्स भेय-पभेयाइनिरूवणापुव्वं वित्थरओ परूवणा २५. ओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पन्नत्ते, तं जहा एगिंदियओरालियसरीरप्पयोगबंधे बेइंदियओरालियसरीरप्पयोगबंधे जाव पंचिंदियओरालियसरीरप्पयोगबंधे । २६. एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा पुढविक्काइयएगिदियओरालियसरीरप्पयोगबंधे, एवं एएणं अभिलावेणं भेदा ओगाहणसंठाणे ओरालियसरीरस्स तहा भाणियव्वा जाव पज्जत्तगब्भवक्त्रं तियमणुस्सपंचिंदियओरालियसरीरप्पयोगबंधे य अपज्जत्तगब्भवक्वंतियमणूसपंचिंदियओरालियसरीरप्पयोगबंधे य । २७. ओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए पमादपच्चया कम्मं च जोगं च भवं च आउयं च पडुच्च ओरालियसरीरप्पयोगनामकम्मस्स उदएणं ओरालियसरीरप्पयोगबंधे । २८. एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? एवं चेव । २९. पुढविक्काइयएगिदियओरालियसरीरप्पयोगबंधे एवं चेव । ३०. एवं जाव वणस्सइकाइया । एवं बेइंदिया । एवं तेइंदिया । एवं चउरिदिया। ३१. तिरिक्खजोणियपंचिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? एवं ॥ चेव । ३२. मणुस्सपंचिदियओरालियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए पमादपच्चया जाव आउयं च पडुच्च मणुस्सपंचिदियओरालियसरीरप्पयोगनामाए कम्मस्स उदएणं मणुस्सपंचिदियओरालियसरीरप्पयोगबंधे। ३३. ओरालियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा! देसबंधे वि सव्वबंधे वि । ३४. एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? एवं चेव । ३५. एवं पुढविकाइया। ३६. एवं जाव मणुस्सपंचिदियओरालियसरीरप्पयोगबंधेणं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि, सव्वबंधे वि। ३७. ओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे एवं समयं देसबंधे जहन्नेणं एवं समयं, उक्कोसेणं तिणि पलिओवमाइं समयूणाई। ३८. एगिदियओरालियसरीरप्पयोगबंधे णं 5 भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधे एक्कं समयं; देसबंधे जहन्नेणं एक समयं, उक्कोसेणं बावीसं वाससहस्साई समऊणाई। ३९. पुढविकायएगिदिय० पुच्छा। गोयमा ! सव्वबंधे एक्कं समयं, देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समऊणाई। ४०. एवं सव्वेसिं सव्वबंधो एक्वं समयं, देसबंधो जेसिं नत्थि वेउब्वियसरीरं तेसिं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं जा जस्स उक्कोसिया ठिती सा समऊणा कायव्वा । जेसिं पुण अत्थि वेउव्वियसरीरं तेसिं देसबंधो जहन्नेणं एक्कं समयं, उक्कोसेणं जा जस्स ठिती सा समऊणा कायव्वा जाव मणुस्साणं देसबंधे जहन्नेणं एवं समयं, उक्कोसेणं तिण्णि पलिओवमाइं समयूणाई । ४१. ओरालियसरीरबंधंतरं णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमयूणं, उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडिसमयाहियाइं । देसबंधंतरं जहन्नेणं एक्कंसमयं, उक्कोसेणं तेत्तीसं सागरोवमाइं तिसमयाहियाई । ४२. एगिदियओरालिय० पुच्छा । गोयमा ! सव्वबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तसमयूणं, उक्कोसेणं बावीसं वाससहस्साई समयाहियाई । देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । ४३. पुढविकाइयएगिदिय० पुच्छा । गोयमा ! सव्वबंधंतरं जहेव एगिदियस्स तहेव भाणियव्वं; देसबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं तिण्णि समया । ४४. जहा पुढविक्काइयाणं एवं जाव चउरिदियाणं वाउक्काइयवज्जाणं, नवरं सब्बबंधंतरं उक्कोसेणं जा जस्स ठिती सा समयाहिया कायव्वा । वाउक्काइयाणं सव्वबंधंतरं 54555555555555555555555555555555555555555555555YOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy