SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ IOC555555555555555 (५) भगवई ८ सत्तं उ.९ [११९] 15555555555555550XOLS FOR05555555555555555555555555555555555555555555555555OXold जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं तिणि वाससहस्साइं समयाहियाई । देसबंधंतरं जहन्नणं एवं समय, उक्कोसेणं अंतोमुहत्तं । ४५. पंचिदियतिरिक्खजोणियओरालिय० पुच्छा । सव्वबंधंतरं जहन्नेणं खुड्डागभवग्गहणं तिसमयूणं, उक्कोसेणं पुव्वकोडी समयाहिया, देसबंधंतरं जहा एगिदियाणं तहा पंचिदियतिरिक्खजोणियाणं । ४६. एवं मणुस्साण वि निरवसेसं भाणियव्वं जाव उक्कोसेणं अंतोमुहतं । ४७. जीवस्य णं भंते ! एगिदियत्ते णोएगिदियत्ते पुणरवि एगिदियत्ते एगिदियओरालियसरीरप्पओगबंधतरं कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं दो खुड्डागभवग्गहणाई तिसमयूणाई, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई, देसबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई। ४८. जीवस्सणं भंते ! पुढविकाइयत्तेनोपुढविकाइयत्ते पुणरविपुढविकाइयने पुढविकाइयएगिदियओरालियसरीरप्पयोगबंधंतरं कालओ केवच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं दो खुड्डाई भवग्गहणाइं तिसमयऊणाइं: उक्कोसेणं अणंतं कालं, अणंता उस्सप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेना पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो। देसबंधंतरं जहन्नेणं खुड्डागभवग्गहणं समयाहियं, उक्कोसेणं अणंतं कालं जाव आवलियाए असंखेज्जइभागो। ४९. जहा पुढविक्काइयाणं एवं वणस्सइकाइयवनाणं जाव मणुस्साणं । वणस्सइकाइयाणं दोण्णि खुड्डाई एवं चेव; उक्कोसेणं असंखिज्जं कालं, असंखिज्जाओ उस्सप्पिणि -ओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा। एवं देसबंधंतरं पि उक्कोसेणं पुढविकालो। ५०. एएसिणं भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणां सव्वबंधगाणं अबंधगाण य कयरे कयरेहितो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा ओरालियसरीरस्स सव्वबंधगा, अबंधगा विसेसाहिया, देसबंधगा असंखेज्जगुणा। [सु. ५१-८२. वेउव्वियसरीरप्पओगबंधस्स भेयाइनिरूवणापुव्वं वित्थरओ परूवणा] ५१. वेउब्वियसरीरप्पयोगबंधे णं भंते ! कतिविहे पन्नत्ते? गोयमा ! दुविहे पन्नत्ते, तं जहा एगिदियवेउब्वियसरीरप्पयोगबंधे य. पंचिदियवेउव्वियसरीरप्पयोगबंधे य । ५२. जइ एगिदियवेउव्वियसरीरप्पयोगबंधे किं वाउक्काइयएगिदियवेउव्वियसरीरप्पयोगबंधे, अवाउक्काइयएगिदियवेउब्वियसरीरप्पयोगबंधे ? एवं एएणं अभिलावेणं जहा ओगाहणसंठाणे वेउब्वियसरीरभेदो तहा भाणियव्वो जाव पज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिदियवेउब्वियसरीरप्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय जाव पयोगबंधे य । ५३. वेउब्वियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं वा लद्धिं वा पडुच्च वेउव्वियसरीरप्पयोगनामाए कम्मस्स उदएणं वेउब्वियसरीरप्पयोगबंधे। ५४. वाउक्काइयएगिदियवेउव्वियसरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दन्वयाए तं चेव जाव लद्धि वा पडुच्च वाउक्काइयएगिदियवे उव्विय जाव बंधे । ५५. (१) रयणप्पभापुढविनेरइयपंचिंदियवेउब्वियसरीरप्पयोगबंधे णं भंते! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं वा पडुच्च रयणप्पभापुढवि० जाव बंधे । (२) एवं जाव अहेसत्तमाए । ५६. तिरिक्खजोणियपंचिंदियवेउब्वियसरीर० पुच्छा । गोयमा ! वीरिय० जहा वाउक्काइयाणं । ५७. मणुस्सपंचिंदियवेउव्विय० ? एवं चेव । ५८. (१) असुरकुमारभवणवासिदेवपंचिंदियवेउव्विय० जहा रयणप्पभापुढविनेरइया। (२) एवं जाव थणियकुमारा। ५९. एवं वाणमंतरा। ६०. एवं जोइसिया। ६१. (१) एवं सोहम्मकप्पोवगया वेमाणिया। एवं जाव अच्चुय०। (२) गेवेज्जकप्पातीया वेमाणिया एवं चेव। (३) अणुत्तरोववाइयकप्पातीया वेमाणिया एवं चेव । ६२. वेउव्वियसरीरप्पयोगबंधे णं भंते ! किं देसबंधे, सव्वबंधे ? गोयमा ! देसबंधे वि, सव्वबंधे वि । ६३. वाउकाइयएगिदिय० । एवं चेव । ६४. रयणप्पभापुढविनेरड्य० । एवं चेव । ६५. एवं जाव अणुत्तरोववाइया । ६६. वेउब्वियसरीरप्पयोगबंधे णं भंते ! कालओ केवच्चिर होइ ? गोयमा ! सव्वबंधे जहन्नेणं एवं समयं, उक्कोसेणं दो समया। देसबंधे जहन्नेणं एक्कं समयं, उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई । ६७. वाउक्काइयएगिदियवेउब्विय० पुच्छा । गोयमा ! सव्वबंधे एक्वं समय; देसबंधे जहन्नेणं एवं समयं, उक्कोसेणं अंतोमुहुत्तं । ६८. (१) रयणप्पभापुढविनेरइय० पुच्छा। गोयमा ! सव्वबंधे एक्वं समयं; देसबंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई, उक्कोसेणं सागरोवमं समऊणं । (२) एवं जाव अहेसत्तमा। नवरं देसबंधे जस्स xercos555555555555555555555 श्री आगमगुणमनूषा - ३३४5555555555555555555555555555 IO0555555555555555555555555555555555555555555555555OOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy