SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ FOR945555 (१) आयारो - प. सु. ४ अ. सम्मत्तं - उद्देसक २.३.४ [८] ... 5555555555Forg MOOCs玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明乐乐乐CD अस्सिं चेतं पवुच्चति । तं आइत्तु ण णिहे ण णिक्खिवे, जाणित्तु धम्मं जहा तहा। दिटेहिं णिव्वेयं गच्छेज्जा । णो लोगस्सेसणं चरे । जस्स णत्थि इमा णाती अण्णा तस्स कतो सिया। दि8 सुतं मयं विण्णायं जमेयं परिकहिज्जति । समेमाणा पलेमाणा पुणो पुणो जातिपकप्ती । अहो य रातोय जतमाणे धीरे सया आगतपण्णाणे, पमत्ते बहिया पास, अप्पमत्ते सया परक्कमेज्जासि त्ति बेमि | |सम्मत्तस्स पढमो उद्देसओ सम्मत्तो ||★★★बीओ उद्देसओ १३४. जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा । जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा । एते य पए संबुज्झमाणे लोगं च आणाए अभिसमेच्चा पुढो पवेदितं आघाति णाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं । अट्ठा वि संता अदुवा पमत्ता । अहासच्चमिणं ति बेमि । णाऽणाममो मच्चुमुहस्स अस्थि । इच्छापणीता चंकाषिकेया कालगहीता णिचये णिचिट्ठा पुढो मुढोजाइंफ्कप्पेति । १३५. इहमेगेसिंत्तत्थ तत्थ संथवोभवति । अहोववातिए फासे पडिसंवेदयंति। चिट्ठे कूरेहिं कम्मेहिं चिट्ट परिविचिट्ठति । अचिट्ठे कूरेहिं कम्मेहिं णो चिट्ट परिविचिट्ठति । एगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे। १३६. आवंती के आवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड्डे अहं तिरियं दिसासु सव्वतो सुपडिलेहितं च णे 'सव्वे पाणा सव्वे जीवा सव्वे भूता सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेत्तव्वा, परितावेतव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो'। अणारियवयणमेयं । १३७. तत्थ जे ते आरिया ते एवं वदासी से दुद्दिढ़ च भे, दुस्सुयं च भे, दुम्मयं च भे, दुव्विण्णायं च भे, उड्ढे अहं तिरिय दिसासु सव्वतो दुप्पडिलेहितं च भे, जं णं तुब्भे एवं आचक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा, अज्जावेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो।' अणारियवयणमेयं । १३८. वयं पुण एवमाचिक्खामो, एवं भासामो, एवं पण्णवेमो, एवं परूवेमो 'सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेत्तव्वा, ण परियावेयव्वा, ण उद्देवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो।' आरियवयणमेयं । १३९. पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामो हं भो पावादुया ! किं भे सायं दुक्खं उताहु असायं ? समिता पडिवण्णे या वि एवं बूया सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति त्ति बेमि ।★★★सम्मत्तस्स बीओ उद्देसओ सम्मत्तो ॥★★★ तईओ उद्देसओ १४०. उवेहेणं बहिता य लोकं । से सव्वलोकंसि जे केइ विण्णू । अणुवियि पास णिक्खित्तदंडा जे केइ सत्ता पलियं चयंति णरा मुतच्चा धम्मविदु त्ति अंजू आरंभजं दुक्खमिणं ति णच्चा । एवमाहु सम्मत्तदंसिणो । ते सव्वे पावादिया दुक्खस्स कुसला परिण्णमुदाहरंति इति कम्मं परिण्णाय सव्वसो। १४१. इह आणाकंखी पंडिते अणिहे एगमप्पाणं सपेहाए धुणे सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं । जहा जुन्नाई कट्ठाइं हव्ववाहो पमत्थति एवं अत्तसमाहिते अणिहे । १४२. विगिंच कोहं अविकंपमाणे इमं निरुद्धाउयं सपेहाए । दुक्खं च जाण अदुवाऽऽगमेस्सं । पुढो फासाइं च फासे । लोयं च पास विप्कंदमाणं । जे णिव्वुडा पावेहि कम्मेहिं अणिदाणा ते वियाहिता । तम्हाऽतिविज्जो णो पडिसंजलेज्जासि त्ति बेमि ।*सम्मत्तस्स तइओ उद्देसओ सम्मत्तो ||चउत्थो उद्देसओ १४३. आवीलए पवीलए णिप्पीलए जहित्ता पुव्वसंजोगं हिच्चा उवसमं । तम्हा अविमणे वीरे सारए समिए सहिते सदा जते। दुरणुचरो मग्गो वीराणं अणियट्टगामीणं । विगिंच मंस-सोणितं । एस पुरिसे दविए वीरे आयाणिज्जे वियाहिते जे धुणाति समुस्सयं वसित्ता बंभचेरंसि । १४४. णेत्तेहिं पलिछिण्णेहिं आताणसोतगढिते बाले अव्वोच्छिण्णबंधणे अणभिक्कंतसंजोए । तमंसि अविजाणओ आणाए लभो णत्थि त्ति बेमि । १४५. जस्स णत्थि पुरे पच्छा मज्झे तस्स कुओ सिया ? । से हु पन्नाणमंते बुद्धे आरंभोवरए। सम्ममेतं ति पासहा । जेण बंधं वहं घोरं परितावं च दारुणं । पलिछिदिय बाहिरगं च सोतं णिक्कम्भदंसी इह मच्चिएहिं। कम्मुणा सफलं दटुं ततो णिज्जाति वेदवी। १४६. जे खलु भो वीरा समिता सहिता सदा जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि परिविचिट्ठिसु । साहिस्सामो णाणं वीराणं समिताणं सहिताणं सदा जताणं संथडदंसीणं आतोवरताणं अहा तहा लोकमुवेहमाणाणं किमत्थि उवधी पासगस्स, ण विज्जति ? णत्थि त्ति बेमि। । चउत्थमज्झयणं सम्मत्तं ।। ५पंचमं अज्झयणं 'आवंती' अहवा 'लोगसारो' पढमो उद्देसओ १४७. आवंती केआवंती लोयंसि विप्परामसंति अट्ठाए अणट्ठाए व, एतेसु चेव विप्परामसंति । गुरू से कामा। 055555555555555555555555 श्री आगमगुणमंजूषा- 755555555555555555555555555$OORS g乐听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听心
SR No.003251
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages70
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy