SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ LO395555555555555 (१) आयारो - प. सु. ३ अ. सीओसणिज्नं उद्देसक २-३.४/४ अ. सम्मत्तं उद्देसक १ [७] 9555555555 O OK CEC%听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐SO र सहिते सदा जते कालकंखी परिव्वए। बहुं च खलु पावं कम्मं पगडं । ११७. सच्चंसि धितिं कुव्वह । एत्थोवरए मेहावी सव्वं पावं कम्मं झोसेति । ११८. अणेगचित्ते, खलु अयं पुरिसे, से केयणं अरिहइ पूरइत्तए। से अण्णवहाए अण्णपरियावाए अण्णपरिग्गहाए जणवयवहाए जणवयपरिवायाए जणवयपरिग्गहाए। ११९. आसेवित्ता एयमढे इच्चेवेगे समुट्ठिता । तम्हा तं बिइयं नासेवते णिस्सारं पासिय णाणी। उववायं चयणं णच्चा अणण्णं चर माहणे। से ण छणे, न छणावए, छणतं णाणुजाणति । णिव्विंद णंदि अरते पयासु अणोमदंसी णिसण्णे पावेहि कम्मेहि। १२०. कोधादिमाणं हणिया य वीरे, लोभस्स पासे णिरयं महंतं । तम्हा हि वीरे विरते वधातो, छिदिज्ज सोतं लहुभूयगामी ।।८।। १२१. गंथं परिण्णाय इहऽज्ज वीरे, सोयं परिणाय चरेज दंते। उम्मुग्ग लद्धं इह माणवेहिं, णो पाणिणं पाणे समारभेज्जासि ॥९॥ त्ति बेमि। ॥सीओसणिजस्स बीओ उद्देसओ सम्मत्तो | तईओ उदेसआ★★★१२२. संधिं लोगस्स जाणित्ता आततो बहिया पास। तम्हा ण हंता ण विघातए। जमिणं अण्णमण्णवितिगितिगिंछाए पडिलेहाए ण करेति पावं कम्मं किं तन्थ मुणी कारणं सिया ? । १२३. समयं तत्थुवेहाए अप्पाणं विप्पसादए । अणण्णपरमं णाणी णो पमादे कयाइ वि । आतगुत्ते सदा वीरे जातामाताए जावए ॥१०॥ विरागं रूवेहिं गच्छेज्जा महता खुड्डएहिं वा । आगतिं गतिं परिण्णाय दोहिं वि अंतेहिं अदिस्समाणेहिं से ण छिज्जति, ण भिज्जति, ण डज्झति, ण हम्मति कंचणं सव्वलोए। १२४. अवरेण पुव्वं ण सरंति एगे किमस्स तीतं किं वाऽऽगमिस्सं । भासंति एगे इह माणवा तु जमस्स तीतं तं आगमिस्सं ॥११॥णातीतमटुं ण य आगमिस्सं अटुं णियच्छंति तथागता उ। विधूतकप्पे एताणुपस्सी णिज्झोसइत्ता । का अरती के आणंदे ? एत्थंपि अग्गहे चरे । सव्वं हासं परिच्चज्ज अल्लीणगुत्तो परिव्वए । १२५. पुरिसा ! तुममेव तुमं मित्तं, किं बहिया मित्तमिच्छसि ? जं जाणेज्जा उच्चालयितं तं जाणेज्जा दूरालयितं, जं जाणेज्जा दूरालइतं तं जाणेज्जा उच्चालयितं । १२६. पुरिसा ! अत्ताणमेव अभिणिगिज्झ, एवं दुक्खा पमोक्खसि । १२७. पुरिसा ! सच्चमेव समभिजाणाहि । सच्चस्स आणाए से उवट्ठिए मेधावी मारं तरति । सहिते धम्ममादाय सेयं समणुपस्सति । दुहतो जीवियस्स परिवंदणमाणण-पूयणाए, जंसि एगे पमादेति । सहिते दुक्खमत्ताए पुट्ठो णो झंझाए । पासिमं दविए लोगालोगपवंचातो मुच्चति त्ति बेमि ।XXX॥सीओसणिज्जस्स तृतीयोद्देशक: || चउत्थो उद्देसओ ★★★१२८. से वंता कोहं च माणं च मायं च लोभं च । एतं पासगस्स दंसणं उवरतसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि । १२९. जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगे जाणति । सब्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स णत्थि भयं । जे एगणामे से बहुणामे, जे बहुणामे से एगणामे। दुक्खं लोगस्स जाणित्ता, वंता लोगस्स संजोगं, जंति वीरा महाजाणं । परेण परं जंति, णावकंखंति जीवितं । एगं विगिंचमाणे पुढो विगिंचइ, पुढो विगिंचमाणे एगं विगिंचइ सड्डी आणाए मेधावी । लोगं च आणाए अभिसमेच्चा अकुतोभयं । अत्थि सत्थं परेण परं, णत्थि असत्थं परेण परं। + १३०. जे कोहदंसी से माणदंसी, जे माणदंसी से मायदंसी, जे मायदंसी से लोभदंसी, जे लोभदंसी से पेज्जदंसी, जे पेजदंसी से दोसदंसी, जे दोसदंसी से मोहदंसी, जे मोहदंसी से गब्भदंसी, जे गब्भदंसी से जम्मदंसी, जे जम्मदंसी से मारदंसी, जे मारदंसी से णिरयदंसी, जे णिरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी। से मेहावी अभिणिवट्टेज्जा कोधं च माणं च मायं च लोभं च पेजं च दोसंच मोहं च गन्भं च जम्मं च मारं च णरगं च तिरियं च दुक्खं च । एयं पासमस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं निसिद्धा सगडब्भि । १३१. किमत्थि उवधी पासगस्स, ण विज्जति ? णत्थि त्ति बेमिमा सीतोसणिज्ज ततियमज्झयणं सम्मत्तं ॥ चउत्थं अज्झयणं 'सम्मत्तं पढमो उद्देसओ★★★ १३२. से बेमि जे य अतीता जे य पडुप्पण्णा जे य आगमिस्सा अरहता भगवंता ते सव्वे एवमाइक्खंति, एवं भासंति, एवं पण्णवेति, एवं परूवेति सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अज्जावेतव्वा, ण परिघेधत्तव्वा, ण परितावेयव्वा, ण उद्दवेयव्वा । एस धम्मे सुद्धे णितिए सासए समेच्च लोयं खेतण्णेहिं पवेदिते । तं जहा उट्ठिएसु वा अणुट्ठिएसुवा, उवट्ठिएसु वा अणुवट्ठिएसु वा, उवरतदंडेसु वा अणुवरतदंडेसु वा, सोवधिएसु वा अणुवहिएसु वा, संजोगरएसु वा असंजोगरएसु वा । १३३. तच्चं चेतं तहा चेतं 9乐听听听听明听听听听听听听听乐$$$$$明明明明明玩乐乐乐听听乐乐明明明明明明明明明明明明明明明FOTO MO:555555555555555555555555 श्री आगमगुणमंजूषा-1555555555555555555555555 HORORK
SR No.003251
Book TitleAgam 01 Ang 01 Acharanga Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages70
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, F000, F001, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy