________________
POR95555555555555
(१) आयारो - प.सु. ५ अ. लोगसारो उद्देसक १.२.३-४ [१]
历牙牙牙牙牙牙牙牙牙牙牙NO
MERIO555555
$$$$听听听听听听听乐 听听听听听听听听听听听听乐听听听听听听 听听听听听听听听听听听听
ततो से मारस्स अंतो । जतो से मारस्स अंतो ततो से दूरे। १४८. णेव से अंतो णेव से दूरे। से पासति फुसितमिव कुसग्गे पणुण्णं णिवतितं वातेरितं । एवं बालस्स जीवितं मंदस्स अविजाणतो। कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति, मोहेण गम्भं मरणाइ एति । एत्थ मोहे पुणो पुणो। १४९. संसयं परिजाणतो संसारे परिणाते भवति, संसयं अपरिजाणतो संसारे अपरिण्णाते भवति । जे छेये सागारियं ण से सेवे । कट्ट एवं अविजाणतो बितिया मंदस्स बालिया। लद्धा हुरत्था पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणयाए त्ति बेमि । पासह एगे रूवेसु गिद्धे परिणिज्जमाणे । एत्थ फासे पुणो पुणो। १५०. आवंती केआवंती लोयंसि आरंभजीवी एतेसु चेव आरंभजीवी । एत्थ वि बाले परिपच्चमाणे रमति पावेहि कम्महिं असरणं सरणं ति मण्णमाणे। १५१. इहमेगेसिं एगचरिया भवति । से बहुकोहे बहुमाणे बहुमाए बहुलोभे बहुरते बहुणडे बहुसढे बहुसंकप्पे आसवसक्की पलिओछण्णे उद्वितवादं पवदमाणे, मा मे केइ अदक्खु अण्णाणपमाददोसेणं । सततं मूढे धम्मं णाभिजाणति । अट्ठा पया माणव ! कम्मकोविया, जे अणुवरता अविज्जाए पलिमोक्खमाहु, आवळं अणुपरियद॒ति त्ति बेमि | ***॥ आवंतीए पढमो उद्देसओ सम्मत्तो॥★★★बीओ उद्देसओ १५२. आवंती केआवंती लोगंसि अणारंभजीवी, एतेसु चेव अणारंभजीवी । एत्थोवरते तं
झोसमाणे अयं संधी ति अदक्खु, जे इमस्स विग्गहस्स अयं खणे त्ति अन्नेसी। एसमग्गे आरिएहिं पवेदिते। उठ्ठितेणोपमादए जाणित्तु दुक्खं पत्तेयं सातं । पुढोछंदा इह माणवा है ।पुढो दुक्खं पवेदितं । से अविहिंसमाणे अणवयमाणे पुट्ठो फासे विप्पणोल्लए। एस समियापरियाए वियाहिते। १५३. जे असता पावेहि कम्मेहिं उदाहु ते आतंका फुसंति ई । इति उदाहु धीरे । ते फासे पुट्ठोऽधियासते। से पुव्वं पेतं पच्छा पेतं भेउरधम्म विद्धंसणधम्म अधुवं अणितियं असासतं चयोवचइयं विप्परिणामधम्मं । पासह एयं
रूवसंधिं । समुपेहमाणस्स एगायतणरतस्स इह विप्पमुक्कस्स णत्थि मग्गे विरयस्स त्ति बेमि । १५४. आवंती केआर्वती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एतेसु चेव परिग्गहावंती। एतदेवेगेसिं महब्भयं भवति । लोगवित्तं च णं उवेहाए । एते संगे अविजाणतो । १५५. से सुपडिबुद्धं सूवणीयं ति णच्चा पुरिसा ! परमचक्खू । विपरिक्कम । एतेसु चेव बंभचेरं त्ति बेमि । से सुतं च मे अज्झत्थं च मे - बंधपमोक्खो तुज्झज्झत्थेव । १५६. एत्थ विरते अणगारे दीहरायं तितिक्खते । पमते बहिया पास, अप्पमत्तो परिव्वए । एयं मोणं सम्मं अणुवासेज्जासि त्ति बेमि ।***॥ आवंतीए बीओ उद्देसओ समत्तो ||★★★ तईओ उद्देसओ १५७. आवंती केआवंती लोगंसि अपरिग्गहावंती, एएसुचेव अपरिग्गहावंती। सोच्वा वई मेधावी पंडियाणं निसामिया । समियाए धम्मे
आरिएहिं पवेदिते । जहेत्थ मए संधी झोसिते एयमण्णत्थ संधी दुज्झोसए भवति । तम्हा बेमिणो णिहेज्ज वीरियं । १५८. जे पुव्वुठ्ठाई णो पच्छाणिवाती। जे पुव्वुट्ठाई पच्छाणिवाती । जे णो पुवुट्ठाई णो पच्छाणिवाती । से वि तारिसए सिया जे परिण्णाय लोगमण्णेसिति । एवं णिदाय मुणिणा पवेदितं । इह आणाकंखी पंडिते अणिहे पुव्वावररायं जतमाणे सया सीलं सपेहाए सुणिया भवे अकामे अझंझे । १५९. इमेण चेव जुज्झाहि, किं ते जुज्झेण बज्झतो ? जुद्धारिहं खलु दुल्लभं । जहेत्थ कुसलेहिं परिण्णाविवेगे भासिते । चुते हु बाले गब्भातिसु रज्जति । अस्सिं चेतं पवुच्चति रूवंसि वा छणंसि वा । से हु एगे संविद्धपहे मुणी अण्णहा लोगमुवेहमाणे १६०. इति कम्मं परिण्णाय सव्वसो से ण हिंसति, संजमति, णो पगब्भति, उवेहमाणे पत्तेयं सातं, वण्णादेसी णारभे कंचणं सव्वलोए एगप्पमुहे विदिसप्पतिण्णे णिव्विण्णचारी अरते पयासु । से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं अकरणिज्ज पावं कम्मं तं णो अण्णेसी। १६१.जं सम्मं ति पासहा तं मोणं ति पासहा,
जं मोणं ति पासहा तं सम्मं ति पासहा। ण इमं सक्वं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं । मुणी मोणं समादाय धुणे सरीरगं । भ पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो । एस ओहंतरे मुणी तिण्णे मुत्ते विरते वियाहिते त्ति बेमि। ** आवंतीए ततिओ उद्देसओ सम्मत्तो॥*** चउत्थो
उद्देसओ १६२. गामाणुगाम दूइज्जमाणस्स दुज्जातं दुप्परक्वंतं भवति अवियत्तस्स भिक्खुणो। वयसा वि एगे बुइता कुप्पंति माणवा । उण्णतमाणे य णरे महता मोहेण मुज्झति। संबाहा बहवे भुज्जो २ दुरतिक्कमा अजाणतो अपासतो। एतं ते मा होउ। एयं कुसलस्स दंसंणं । तद्दिट्ठीए तम्मुत्तीए तप्पुरकारे तस्सण्णी तण्णिवेसणे, जयं विहारी चित्तणिवाती पंथणिज्झाई पलिबाहिरे पासिय पाणे गच्छेज्जा । से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणियट्टमाणे संपलिमज्जमाणे। REEEEEEEEEEEE श्री आगमगणमंजषा-
94544 For Personal use only
GTVCF%乐乐于玩乐乐乐明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听FIC
www.jainelibrary.ore
URS