SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुपासनाह -चरिअम्मि-- मज्झिमउवरिमगेविज्जगम्मि देवो महिड्ढिओ जाओ।दोहत्थपमाणतणू रायरिसिनंदिसेणुत्ति ॥३९५।। तत्तो अहमिंदसुरलच्छिसच्छवच्छत्थलम्मि हारोव्व । विलसइ अट्ठावीसं अइराई सुहनिमग्गंगो ॥३९६ इय सिरिसुपासचरिए समथिओ एस पढमपत्थावो । तित्थयरनामकम्मोववायपरिसूअणागब्भो ॥३९७। अह सो आउयविगमे तत्तो चविऊण जम्मि ठाणम्मि । उप्पज्जिही तमेत्तो वोच्छं समंयाणुसारेण।।३९८ ॥इय सिरिसुपासनाहचरिए पढमो भवो बीयो सुरभवो य समत्तो ॥ विधिना मासिकसंलेखनया संलिखितनिजशरीरश्च । पञ्चनमस्कारपरायणश्च मृत्वा समाधिना ॥३९४॥ मध्यमोपरिमौवेयके देवो महर्द्धिको जातः । द्विहस्तप्रमाणतनू राजर्षिर्नन्दिषेण इति ॥३९५॥ ततोऽहमिन्द्रसुरलक्ष्मीस्वच्छवक्षःस्थले हार इव । विलसत्यष्टाविंशतिं सागरान् सुखनिमग्नाङ्गः ॥३९६॥ इति श्रीसुपार्श्वचरिते समर्थित एष प्रथमप्रस्तावः । तीर्थकरनामकर्मोपपातपरिसूचनागर्भः ॥३९७॥ अथ स आयुर्विगमे ततश्च्युत्वा यस्मिन् स्थाने । उत्पत्स्यते तदितो वक्ष्ये समयानुसारेण ॥३९८॥ ॥ इति श्रीसुपार्श्वनाथचरिते प्रथमो भवः, द्वितीयः सुरभवश्च समाप्तः ॥ १. सयणा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy