SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पुव्यभवपन्थावो। ता निविग्यं तुह हवउ एस अत्योत्ति जंपिऊण जिणो। ओणयसिरं सहत्थेण दिकखए नंदिसेणनिवं॥३८२॥ अह नंदिसेणसाहू तिगुत्तिगुत्तो समिईहिं जुत्तो य। हयपंचिंदियपसरो दुज्जयनिजिणियकुसुमसरो॥३८३॥ पढिएकारसअंगो दुप्पडिकंताण दुट्ठकम्माण।खवणत्थमुग्गतवसा अप्पाणं झोसमाणोय ॥३८४॥ अप्पडिबद्धविहारेण विहरमाणो विहीए फासेइ । तित्थयरत्तनिबंधणभूयाइं इमाइं ठाणाई ॥३८५॥ तहाहि;सिद्धिपुरीपहपत्थियसत्याहसमाणतित्थनाहाण। तह एगतियसिवसुहरिद्धिसमिद्धाण सिद्धाण ॥३८६॥ तह संघस्सविनिम्महियसयलधम्मियणविग्घसंघस्स। तह पसमामयनिहिणो गुरुणो वच्छल्लकरणेण॥३८७।। तह सि ढिलीकयसद्धम्मकम्मचित्ताण सत्तसंघाण । थिरकरणेणं परियायथेरउववृहणेण च ॥३८८॥ तह सुस्मसाए बहुस्सुयाण संसयसहस्समहणाण। पडियरणेणं च तहा तवनिरयाण तवस्सीणं ॥३८९॥ ससरीरेवि हु अममत्तबुद्धिकरणेण तहय पइसमयं । परिभावणेण संवेगपमुहसुहभावणाणं च ॥३९०॥ तह बारसभेयस्सवि तवस्स आसेवणाविहाणेण । अभिंतरसत्तूणं निचं चिय चायकरणेण ॥३९१॥ इच्चेवमाइएहिं ठाणेहिं नंदिसेणमुणिवसहो । तित्थयरनामगोयं कम्मं बंधेइ विहिपुव्वं ॥३९२॥ एत्तो य चरिमसमए आलोइयनिययदुच्चरियवग्गो । उच्चरियवओ सम्मं खामियनीसेससत्तुगणो ॥३९३॥ विहिणा मासियसंलेहणाए संलिहियनियसरीरो य। पंचनमोकारपरायणो य मरिउं समाहीए ॥३९४॥ नरवर ! चिन्तारत्नस्य यथेह महर्घस्य कनकमेव पदम् । तथा दीक्षारत्नस्यापि स्थान युष्मादृशा एव ॥३८१॥ तस्मानिर्विघ्नं तव भवत्वेषोऽर्थ इति जल्पित्वा जिनः । अवनतशिरस्कं स्वहस्तेन दीक्षते नन्दिषेणनृपम् ॥३८२।। अथ नन्दिषेणसाधुस्त्रिगुप्तिगुप्तः समितिभिर्युक्तश्च । हतपश्चेन्द्रियप्रसरो निर्जितदुर्जयकुसुमशरः ॥३८३॥ पठितैकादशाङ्गो दुष्प्रतिक्रान्तानां दुष्टकर्मणाम् । क्षपणार्थमुग्रतपसाऽऽत्मानं अपयश्च ॥३८॥ अप्रतिबद्धविहारेण विहरन् विधिना स्पृशति । तीर्थकरत्वनिबन्धनभूतानीमानि स्थानानि ॥३८५॥ तथाहिसिद्धिपुरीपथप्रस्थितसार्थवाहसमानतीर्थनाथानाम्। तथैकान्तिकशिवसुखर्द्धिसमृद्धानां सिद्धानाम् ॥३८६ ।। तथा संघस्यापि निर्मथितसकलधर्मिजनविघ्नसंघस्य । तथा प्रशमामृतनिधेगुरोवात्सल्यकरणेन ॥३८७॥ तथा शिथिलीकृतसद्धर्मकर्मचित्तानां सत्त्वसंघानाम् । स्थिरकरणेन पर्यायस्थविरोपबृंहणेन च ॥३८८॥ तथा शुश्रूषया बहुश्रुतानां संशयसहस्रमथनानाम् । प्रतिकरणेन च तथा तपोनिरतानां तपस्विनाम् ॥३८९॥ स्वशरीरेऽपि ह्यममत्वबुद्धिकरणेन तथा च प्रतिसमयम् । परिभावनेन संवेगप्रमुखशुभभावनानां च ॥३९०॥ तथा द्वादशभेदस्यापि तपस आसेवनाविधानेन । आभ्यन्तरशत्रूणां नित्यमेव त्यागकरणेन ॥३९१॥ इत्येवमादिभिः स्थानैनन्दिषेणमुनिवृषभः । तीर्थकरनामगोत्रं कर्म बध्नाति विधिपूर्वम् ॥३९२॥ इतश्च चरमसमये आलोचितनिजकदुश्चरितवर्गः । उच्चरितव्रतः सम्यक् क्षमितनिःशेषशत्रुगणः ॥३९३॥ १ ख. सिहिली। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy