SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १७ पुन्वभवपत्थावो। इय सुणिवि विम्हियमणो चिंतेमि अहो इमं महच्छरियं । जंतदहजायस्सवि इमस्स इय वयणविन्नासो॥२१॥ ता किं सञ्चमसच्चं इमंति पुच्छामि किंपि अइसइणं । इय संकप्पपरो हं जा संचिट्ठामि ता तत्थ ॥२१५॥ समयामयनिहिसूरी सो चेव समागउत्ति लोआओ।निसुयं तस्स समीवे गओतओ ते इमं पुट्ठा ॥२१६॥ पुव्वुत्तवइयरं, तेहिं जंपियं भद्द सव्वमवि सच्चं । जं तुह भइणिसुएणं पयंपियं, तो मए भणियं ॥२१७॥ किं पहु मायंगेणं पुन्नं समुवजियं जओ जाओ। चउकोडीणं सामी एसो, तो तेण इय कहियं ॥२१८॥ चउरूवगे वएऊण तेण केणावि सुद्धभावेण । साहम्मिउत्ति काउं दिन्नं तुह भोयणं तइया ॥२१९॥ तेजेण तस्स चउकोडिदविणभावेण परिणया, एत्तो। भणियं मए कहं पहु तस्सिण्हिं वयणसत्तीवि?॥२२०॥ तेण भणियं इमंपि हु निसुणसु, तइया गयस्स गेहम्मि। दिवसस्स पढमजामे से मृढविसूइया जाया ॥२२१॥ संखुद्धमाणसेणं सरिओ तो सिद्धचेडओ तेण । तत्थागओ य पुट्टो किं मह संपइ चरिमसमओ?||२२२॥ जो एवं संजाया विसूइया मज्झ, सो भणइ एवं । तो पुढे मरिऊणं उप्पज्जिस्सं अहं कत्थ ? ॥२२३॥ तेणवि सम्मं अवहिं परंजिउं साहियं इमं तस्स । जह धणसारसुओतं होहिसि तो तेणिमं पुढें ॥२२४॥ जह कह जाणतणविं नाणेणं मूरिणा मह समीवे । वासियभत्ताईवइयरस्स संपुच्छणनिमित्तं ॥२२५॥ एसो सड्ढो इह पेसिउत्ति सोऊण जंपियं तेण । जह एयस्सवबोहो मूरीहिं इहेव विनाओ ॥२२६॥ सो उण धणसारगिहम्मि जायमित्तस्स तुह मुहे होउं । जंपिस्सामि जया हं तइया होहित्ति जंपेउं ॥२२७॥ इति श्रुत्वा विस्मितमनाश्चिन्तयाम्यहो इदं महाश्चर्यम्। यत् तदहर्जातस्याप्यस्येति वचनविन्यासः ॥२१॥ तस्मात् किं सत्यमसत्यमिदमिति पृच्छामि कमप्यतिशयिनम् । इति संकल्पपरोऽहं यावत्संतिष्ठे तावत्तत्र ॥२१॥ समयामृतनिधिसूरिः स एव समागत इति लोकात् । श्रुतं तस्य समीपे गतस्ततस्ते इमं पृष्टाः ॥२१६॥ पूर्वोक्तव्यतिकरं, तैर्जल्पितं भद्र सर्वमपि सत्यम् । यत्तव भगिनीसुतेन प्रजल्पितं, ततो मया भणितम् ॥२१७॥ किं प्रभो मातङ्गेन पुण्यं समुपार्जितं यतो जातः । चतुष्कोटीनां स्वाम्येषः, ततस्तेनेति कथितम् ॥२१८॥ चतूरूपकान् वीत्य तेन केनापि शुद्धभावेन । सामिक इति कृत्वा दत्तं तुभ्यं भोजनं तदा ॥२१९॥ ते येन तस्य चतुष्कोटिद्रविणभावेन परिणताः, इतः। भणितं मया कथं प्रभो तस्येदानीं वचनशक्तिरपि ? ॥२२०॥ तेन भणितमिदमपि खलु शृणु, तदा गतस्य गृहे । दिवसस्य प्रथमयामे तस्य मूढविसूचिका जाता ।।२२१॥ संक्षुब्धमानसेन स्मृतस्ततः सिद्धचेटकस्तेन । तत्रागतश्च पृष्टः किं मम संप्रति चरमसमयः ? ॥२२२॥ यत एवं संजाता विसूचिका मम, स भणत्येवम् । ततः पृष्टं मृत्वोत्पत्स्येऽहं कुत्र ? ॥२२३ ॥ तेनापि सम्यगवधि प्रयुज्य कथितमिदं तस्मै । यथा धनसारसुतस्त्वं भविष्यसि ततस्तेनेदं पृष्टम् ॥२२४॥ यथा कथं जानतापि ज्ञानेन सूरिणा मम समीपे । वासितभक्तादिव्यतिकरस्य संप्रश्ननिमित्तम् ॥२२॥ एष श्राद्ध इह प्रेषित इति श्रुत्वा जल्पितं तेन । यथैतस्यावबोधः सूरिभिरिहैव विज्ञातः ॥ २२६ ।। से पुनर्धनसारगृहे जातमात्रस्य तव मुखे भूत्वा । जल्पिष्यामि यदाऽहं तदा भविष्यतीति जल्पित्वा ॥२२७॥ १ व्ययं कृत्वा । २ अवबोधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy