SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ भक्खर दियकहा । १५५ तो पुच्छर कणगवई सचिव, मे कहसु, तेणभिप्पायं । नाऊण कुमरतणयं भणियं कल्ले कहिस्सामि ॥ खिल्लेडं खणमेगं तहेव सो तो गओ निययभवणे । अत्थमिए दिणनाहो रयणीए पढमपहरम्मि ॥ ११३ ॥ संपत्तो तब्भवणे पुणोवि सा पत्थिया जहा पुव्विं । कुमरोवि तहेव तओ तत्थेव गयाई सव्वाई ॥ ११४ ॥ पुव्वक्कमेण खयरेण जावहोमाइयम्मि पारद्धे । आरद्धं पिच्छणयं कुमरीहिं तत्थ कणगवई ॥ ११५ ॥ वीण वाएइ तओवक्खित्तमणाए तीए कुमरेण । वामचरणाओ सिग्घं अवहरियं नेउरं तत्तो ॥ ११६ ॥ तो पिच्छणए वित्त भणिया दासी हले ! गवेसेह । केणवि पच्छनेणं अवहरियं नेउरं मज्झ ॥ ११७ ॥ तो रंगगओ लोओ पुट्ठो दासीए विणयपणयाए । नो कत्थवि उवलद्धं सुट्ठगविद्वेपि तं तत्थ ॥ ११८ ॥ कमेण तत्तो नियनियठाणम्मि ताई पत्ताई । कुमरो वि. नियावासे सुत्तो तत्तो पभायम्मि ॥ ११९ ॥ आवस्सयं विहेउं तत्तो मइसागरस्स अप्पेउं । तं नेउरं तहेब य पत्तो भज्जाए भवणम्मि ॥ १२० ॥ कुमरो कओवयारो उवविट्ठो सावि तत्थ उवविद्वा । पारद्धा तो गोट्ठी समस्सपरिपूरणाईया || १२१ ॥ कुमरेण पढ़िय; - पडुपवणाहयपउमिणि ! दलतरलं जीवियं च पेम्मं च । जीवाणं जुव्वणघणं (तओ तीए सुणिऊण भणियं ) ओ तीए पढिया पहेलिया; सिक्खविओ सीसो जईण रयणीए जुज्जइ न गंतुं । तो कीस भणइ अज्जो मा संकसु दोवि तुल्लाई || 1 तम्हा धम्मं कुणह सम्मं ॥ १२२॥ ततः पृच्छति कनकवती सचिवं, मां कथय, तेनाभिप्रायम् । ज्ञात्वा कुमारस्य भणितं कल्ये कथयिष्यामि ॥ क्रीडयित्वा क्षणमेकं तथैव स ततो गतो निजभवने । अस्तमिते दिननाथे रजन्याः प्रथमप्रहरे ॥ ११३ ॥ संप्राप्तस्तद्भवने पुनरपि सा प्रस्थिता यथा पूर्वम् । कुमारोऽपि तथैव ततस्तत्रैव गताः सर्वे ॥ ११४ ॥ पूर्वक्रमेण खचरेण जापहोमादिके प्रारब्धे । आरब्धं प्रेक्षणकं कुमारीभिस्तत्र कनकवी ॥ ११९॥ वीणां वादयति ततोऽवंक्षिप्तमनसस्तस्याः कुमारेण । वामचरणात् शीघ्रमपहृतं नूपुरं ततः ॥ ११६ ॥ ततः प्रेक्षण के वृत्ते भणिता दासी हले ! गवेषय | केनापि प्रच्छन्नेनापहृतं नूपुरं मम ॥ ११७ ॥ ततो रङ्गगतो लोकः पृष्टो दास्या विनयप्रणतया । नो कुत्राप्युपलब्धं सुष्ठु गवेषितमाम तत्तत्र ॥ ११८ ॥ पूर्वक्रमेण ततो निजनिजस्थाने ते प्राप्ताः । कुमारोऽपि निजावासे सुप्तस्ततः प्रभाते ॥ ११९ ॥ आवश्यकं विधाय ततो मतिसागरस्यापयित्वा । तन्नूपुरं तथैव च प्राप्तो भार्याया भवने ॥१२०॥ कुमारः कृतोपचार उपविष्टः सापि तत्रोपविष्टा । प्रारब्धा ततो गोष्ठी समस्यापरिपूरणादिका ॥१२१॥ कुमारेण पठितम् ; पटुपवनाहतपद्मिनि ! दलतरलं जीवितं च प्रेम च । जीवानां यौवनधनं ( ततस्तया श्रुत्वा भणितम् ) ततस्तया पठिता प्रहेलिंका; -- Jain Education International तस्माद् धर्मं कुरु सम्यक् ॥ १२२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy