SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मणिसिंहकहा । ताजिधम्मे पते संकाविसवासिणा विसेणेण । जं अणुभूयं दुक्खं तं तुह एवं कए होही ॥ ९९ ॥ उवएसामयमेयं हिययम्मि न संकमेइ जा तस्स । तो मणिरहेणं बंधू उवोर्हओ निम्गुणत्ताओ ॥१००॥ भमिही संसारवणे दुहदवदड्ढो चिराउ पावेही । जिणधम्मवोहिलाभं, इयरो चइऊण गिहवासं ॥ १०१ ॥ पालियचरित्तधम्मो तेणेव भवेण सिवसुहं पत्तो । तम्हा निस्संकमणा सम्म आयरं कुणह ॥ १०२ ॥ तस्माज्जिनघर्मे प्राप्ते शङ्काविषवासिना विषेणेन । यदनुभूतं दुःखं तत्त्वैवं कृते भविष्यति ॥९९॥ उपदेशामृतमेतद् हृदये न संक्रामति यावत्तस्य । ततो मणिरथेन बन्धुरुपेक्षितो निर्गुणत्वात् ॥ १०० ॥ भ्रमिष्यति संसारवने दुःखदवदग्धश्चिरात् प्राप्स्यति । जिनधर्मबोधिलाभं, इतरस्त्यक्त्वा-गृहवासम् ॥१०१॥ पालितचारित्रधर्मस्तेनैव भवेन शिवसुखं प्राप्तः । तस्मान्निःशङ्कमनसः सम्यक्त्व आदरं कुरुत ॥ १०२ ॥ Jain Education International ॥ इति सम्यक्त्वद्वारे शङ्कोदाहरणे मणिसिंह मणिरथकथानकं समाप्तम् ॥ १३५ For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy