SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०६ सुपासनाह चरिअम्मि अरिकेसरिनरवणो रज्जमिणं किं गढेण एकेण ? | तो अमरगुरू जंवइ सुयणत्ते तुज्झ को तुलो ? ॥४२॥ अप्पाविंड गढं सो रन्ना संमाणिओ बहुपयारं । नियनयरि संचलिओ चितइ विम्ध्यवसं पत्तो ||४३|| बालाए अबलाए सारयवालिदुनिम्भलकलाए । कलिकालकलुत्तिन्नाए तिन्नि अच्चन्भुयाई से ॥४४॥ तथाहि; इह देसकालववहियवायरसुहुमत्थपयडणं नाणं । रूवं अवयवसमुदयसोहं मुणिमणविणोयखमं ॥४५॥ . इत्थियणतुच्छयाविसयसत्थअवहेलओ फुडं विणओ | अब्भासाओ कम्मम्मि कोसलं तं इमं विहिणो ॥ संपत्तो य कुणाला पहुणो अरिकेसरिस्स पासम्मि । ललियंगरायपेसियमुवणीयमुवायणं तत्तो ॥ ४७ ॥ उचियपडिवत्तिपु उवविसिउं कहइ तुम्ह आएसो । ललियंगएण रन्ना सीसेण परिच्छिओ एवं ॥ ४८ ॥ अह जहवत् साहइ जंपे अवच्चत्रं च सो चैत्र । जेण पसूया भुवणिकभूसणं एरिसा कन्ना ॥ ४९ ॥ तथाहि ; रूवेण रई वरई गरी गंगावि जीए न हु चंगा । सोहग्गेण सभा रंभावि हु तं नियंताणं ॥ ५० ॥ सयलकलाकुसलत्तं तीए पाएण, किंतु नरनाह ! | चूडामणीइ सो कोवि पगरिसो जो न अन्नस्स ॥ ५१ ॥ कह जाणह इय भणिए सवित्थरो पुत्तमरणवृत्ततो । तीए जह परिकहिओ तह कहिओ तेण नियरन्नो । किंबहुणा अणुरुवो संजोओ जायए जयप्पवरो । जइ तुम्हाणं करफंससुहलंभं लहइ सा बाला ॥ ५३ ॥ एवं निर्णणं नरवणा वम्महो तहग्घविओ । जह गरिमधीरिमाहिं चत्तो ईसाइव खणेण ॥ ५४ ॥ तो पभणइ अमरगुरुं बुद्धीए अमर गुरुसमस्सावि । जाओ तुज्झ पमाओ जंसा न हु मग्गिया तइया ।। ५५ । अरिकेसरिनरपते राज्यमिदं किं दुर्गेणैकेन ? । ततोऽमरगुरुर्जल्पति सुजनत्वे तव कस्तुल्यः १ ॥४२॥ अर्पयित्वा दुर्गस राज्ञा संमानितो बहुप्रकारम् । निजनगरी संचलितश्चिन्तयति विस्मयवशं प्राप्तः || ४३ ॥ बालाया अबलायाः शारदबालेन्दुनिर्मल कलायाः । कलिकाल कलोत्तीर्णायास्त्रीण्यत्यद्भुतानि तस्याः ॥ ४४ ॥ इह देशकालव्यवहितबादरसूक्ष्मार्थप्रकटनं ज्ञानम् । रूपगवयवसमुदयशोभं मुनिमनोविनोदक्षमम् ||४५|| स्त्रीजनतुच्छताविषयशास्त्रावहेलकः स्फुटं विनयः । अभ्यासात् कर्मणि कौशलं तदिदं विधेः ॥ ४६ ॥ संप्राप्तश्च कुणालाप्रभोररिकेसरिणः पार्श्वे । ललिताङ्गराजप्रेषितमुपनीतमुपायनं ततः ॥४७॥ उचितप्रतिपत्तिपूर्वमुपविश्य कथयति युष्माकमादेशः । ललिताङ्गकेन राज्ञा शीर्षेण प्रतीष्ट एवम् ॥४८॥ अथ यथावृत्तं कथयति जल्पत्यपत्यवांश्च स एव । येन प्रसूता भुवनकभूषणमीदृशी कन्या ॥ ४९ ॥ रूपेण रतिर्वराकी गौरी गङ्गापि यस्या न हि चङ्गा । सौभाग्येन सदम्भा रम्भापि खलु तां पश्यताम् ||५० ॥ सकलकलाकुशलत्वं तस्याः प्रायेण, किन्तु नरनाथ ! | चूडामणौ स कोऽपि प्रकर्षो यो नान्यस्य ॥५१॥ कथं जानीथेति भणिते सविस्तरः पुत्रमरणवृत्तान्तः । तया यथा परिकथितस्तथा कथितस्तेन निजराजस्य ॥ ५२ ॥ किं बहुनानुरूपः संयोगो जायेत जगत्प्रवरः । यदि युष्माकं करस्पर्शसुखलाभं लभते सा बाला ॥५३॥ एवं शृण्वता नरपतिना मन्मथस्तथा पूर्णः । यथा मरिमधीरिमभ्यां त्यक्त ईयेयेव क्षणेन ||२४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003240
Book TitleSupasnahachariyam Part 01
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy