SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ इन्द्रियम् । बावत्तरी - कला - पंडियावि पुरिसा अपंडिया चैव । सव्व-कलाणं पवरं जै धम्म-कलं न जाणंति ॥ १२६ ॥ द्वासप्ततिकलापण्डिता अपि पुरुषा अपण्डिता एव । सर्वकलानां प्रवरां ये धर्मकलां न जानन्ति ॥ १२६ ॥ A person, versed in the seventy-two elegant arts, is but a dunce if he does not know the greatest of all arts, viz, the art of religion. किं जंपिएण बहुणा जं जं दीसइ समत्थ-जिय- लोए । इंदिय- मणाभिरामं तं तं धम्मं - फलं सव्वं ॥ १३० ॥ किं जल्पितेन बहुना यद् दृश्यते समस्तजीवलोके । इन्द्रियमनोऽभिरामं तत् तद् धर्मफलं सर्वम् ॥ १३० ॥ It is needless to dwell at any length,-whatever pleasing to the senses, are found in this world of life, are all the fruits of religious merit. तस्स न हवइ दुक्खं कयावि जस्सत्थि निम्मलं पुण्णं । अण्ण-घरत्थं दव्वं भुजइ अण्णो जणो जेण ॥ १३१ ॥ तस्य न भवति दुःखं कदापि यस्यास्ति निर्मलं पुण्यम् । अन्यगृहस्थं द्रव्यं भुङ्क्तेऽन्यो जनो येन ॥ १३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003239
Book TitlePrakrit Suktaratnamala
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1919
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy