SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्राकृत-सूक्तरत्नमाला। विणयाओ हु नाणं नाणाओ देसणं तओ चरणं। चरणाहितो मोक्खो मोक्खे सुक्खं अणाबाहं ॥ २१४॥ विनयात् खलु ज्ञानं ज्ञानाद् दर्शनं ततश्चरणम् । चरणाद् मोक्षो मोक्षे सौख्यमनाबाधम् ॥ २१४ ॥ Knowledge is surely acquired from modesty, right intention comes from knowledge and leads to right conduct and froin right conduct one can attain salvation where there is unimpeded happiness. मेहाण जलं चंदाण चंदिमा तरु-वराण फल-निवहो। स-प्पुरिसाणं जीविअं साफलं सयललोआणं ॥ २१५ ॥ मेघानां जलं चन्द्राणां चन्द्रिका तरुवराणां फलनिवहः । सत्पुरुषाणां जीवितं सफलं सकललोकेभ्यः ॥ २१५ ॥ The rain-water, the moon-light the fruits of good trees and the lives of good men-these prove nseful to the world. किं किं न कयं को को न पत्थिओ कह कह ण णामियं सीसं। दुब्भर-उयरस्स कए किं न कयं किं न कायव्वं ? ॥ २१६ ॥ किं किं न कृतं कस्को न प्रार्थितः कस्य कस्य न नमितं शीर्षम् । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ? ॥ २१६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003239
Book TitlePrakrit Suktaratnamala
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1919
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy