SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ अभिधान राजेन्द्र कोश की आचारपरक दार्शनिक शब्दावली का अनुशीलन उपलक्षणात् - पात्रदण्डाद्यपि चित्ररूपं सेवते सा आर्या न कथिता इति विषमाक्षर :- गाथा - छन्दः - गच्छाचार पयन्ना गाथा 112 टीका (ग) पुरिमंतिमतित्थेसुं, ओहनिजुत्तीयभाणियपरिमाणं । सियवत्थं इयराणं, वन्नपमाणेहि जहलद्धं ॥ 287॥ -सत्तरिसय ठाणां मूल 142 वाँ द्वार (घ) प्रथम जिनतीर्थे अन्तिमजिनतीर्थे च ओघनिर्युक्तिसूत्रोक्त परिमाणम्, सितं श्वेतवस्त्रं ज्ञेयम् । उतरेषां द्वाविंशतिजिनानां वर्णप्रमाणैर्यथालब्धं यथाप्राप्तम् अनियतवर्णम् अनियतप्रमाणं चेत्यर्थः । -सत्तरिसयठाणां गाथा 297 की टीका, 142 वाँ द्वार (इ) जे भिक्खू वा भिक्खूणी वा णवए मे वत्थे लद्धे तिकट्ट लेण वा धरण वा णवणीएण वा वसाए वा मक्खेज्ज वा जिलिंगेज्ज वा मक्खंतं वा मिलिंगेज्जतं वा साइज्जइ ||48 || जे भिक्खू वा भिक्खुणी वा णवए मे वत्थे लद्धे ति कट्टु लोद्रेण वा कक्केण वा चुणेण वा लावेण वा उल्लोलेज्ज वा उव्वलेज्ज वा उल्लोलतं वा उव्वलेज्जंतं वा साइज्जइ ||49 || जे भिक्खू वा भिक्खूणी वा णवए मे वत्थे लद्धे ति कट्टु सीओदग-वियमेण वा उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएज्ज वा उच्छोलज्जितं वा पधोएज्जंतं वा साइज्जइ ॥ 501 तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाफयं । - श्री निशीथसूत्र, 18वां उद्देशा (च) साधूनामर्थाय मलिनवस्त्रं धौतं - गौरवं कृतमित्यर्थः । एवं रक्तं प्रदत्तरागम्, धृष्ट-मसृणं-पाषाणादिना उत्तेजितम् एते त्रयो ऽप्येक एव दोष इति । - बृहत्कल्पसूत्र-भाष्यवृत्ति - 3 उद्देशा | (छ) धोअणं रयणं चेव, वत्थीकम्म विरेयणं । - श्री सूत्रकृताङ्ग-मूल (ज) धावनं - प्रक्षालनं हस्तपादवस्त्राणां, रञ्जनमपि तेषामेव, चकारः समुच्चयार्थः, एवकारोऽवधारणे, वमणं जणपलीमंथं, तं विज्जे परिजाणिया ॥ अ. 13, पत्र 280 तथा वस्तिकर्म- अनुवासनास्मं, तथा विरेचनं निरूहात्मकमधोविरेको वा, वमनम् ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयो:, इत्येवमादिक मन्यदपि सरीरसंस्कारादिकं यत् सयमपलिमन्यथकारि -संयमोपधातस्मं तदेतद्विद्वान् स्वस्पस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्कीत । - श्री सूत्रकृताङ टीका अ.1 उ पृ. 280 (झ) धावनं हस्तपादवस्त्रादेः रञ्जनं तस्यैव, वस्तिकर्म अनुवासनास्त्रं विरेचनमधोविरेकः, वमनमूर्ध्वविरेकः, अञ्जनं नयनयो:, एवमन्यदपि यत्संयमपलिन्थकारि-संयमोपधातकारि तत्परिज्ञाय परिहरेत् । परिशिष्ट... [7] -श्री हेमविमलसूरिकृत सूत्रकृताङ्ग दीपिका पृ. 381 (ञ) धोवणनुं हाथ पग वस्त्रादिक तणउं अने तेहने रंगवु तथा संमारिवउं, नस्तिकर्म न व कक्षादि रोम संमारिवउं, विरेचन-पखालवमन उछाल अंजन-आंजिवडे, अनेरड- अनेरड शरीर - संस्कारादिक पलिमंथ - संयमना उपघात करणहार जाणी विद्वान परिहरइ । -पं. श्री लाभवर्द्धनजीकृत श्री सूत्रकृताङ्ग वार्तिक- प्रथम श्रुतस्कन्ध-नवम अध्ययन पृ. 64 (ट) जे भिक्खू तिर्हि वत्थेहिं परिवुसिए पायचउत्थेर्हि तस्सणं नो एवं भवइ चउत्थं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाइं धारिज्जा, नो रंगेज्जा नो धोइज्जा नो धोरत्ताइं वत्थाई धारिज्जा अपलिओवमणे गामंतरेसु ओमचेलिए एयं खु वत्थधारिस्स सामग्गियं ( सूत्र 211 ) । आचाराङ्ग सूत्र मूल 1 श्रु. 8 अ. 4 उ पृ. 365 (૪) જે સાધુને પાત્ર અને ત્રણ વસ્ત્ર હોય તેને એવો વિચાર ન થાય કે, મારે ચોથું વસ્ત્ર જોઈશે. જો ત્રણ વસ્ત્ર ન હોય તો સુઝતાં વસ્ત્ર યાચવાં (વિધિપૂર્વક માંગવા) અને જેવા મળે તેવા પહેરવાં, વસ્ત્રને ધોવાકે રંગવા નહીં. ધોયેલા કે રંગેલા પહેરવા નહીં, ગામાંતરે જતાં વસ્ત્ર સંતાડવા નહીં અને એ રીતે હલ્કા (અલ્પમૂલ્યવાળાં) વસ્ત્ર રાખવા, એ વસ્ત્રધારીમુનિનો આચાર છે. (899) - प्रोसर २१ हेवराद्धृत आयाशंगसूत्र भाषांतर पृ. 46 (ड) यथैषणीयानि वस्त्राणि याचेत उत्कर्षणापकर्षण- रहितान्यपरिकर्माणि प्रार्थयेदिति, तत्र 'उदिट्ट ? पहे 2 अंतर 3 उज्झियधम्मा 4 य' - चतस्त्रो वस्त्रैषणा भवन्ति । तत्र चाधस्तन्योर्द्वयोरग्रह इतयोस्तु ग्रहः । तत्राप्यन्तरस्यामभिग्रह इति, याञ्चावाप्तानि च वस्त्राणि यथा परिगृहीतानि धारयेत्, न तत्रोत्कर्षण-परिधावनादिकं परिकर्म कुर्यात् । एतदेव दर्शयितुमाह-नो धावेत्, प्रासुकोदकेनापि न प्रक्षालयेत्, गच्छ्वासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थायां वा प्रासुकोदकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति । तथा न धौतरक्तानि वस्त्राणि धारयेत् पूर्वं धौतानि पश्चाद्रक्तानीति । आयारांग सूत्र - शीलंडायार्यकृत टीअ, 1. श्रुतरसंघ, 8 अध्याय 4 उद्देश पत्र 367 (ढ) भुनि यथा शेषशीय (निर्दोष) वस्त्रोनी यायना रे, उत्र्ष अपहर्षण सहित अपरिदुर्भवाणा याये, तेमां ' 1. उदिट्ठ, 2 पहे, 3 अंतर, 4 उज्झिय धम्मा' से यार वस्त्रनी भेषणा छे. तेमां पाछणनी मे अग्रह (न सेवाय तेवी) छे, जाडीनी जे सेवाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003219
Book TitleAbhidhan Rajendra Kosh ki Shabdawali ka Anushilan
Original Sutra AuthorN/A
AuthorDarshitkalashreeji
PublisherRaj Rajendra Prakashan Trust
Publication Year2006
Total Pages524
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy