SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ग्रन्थ में प्रयुक्त धातुएं श्लो. २४ गीयते - मैं शब्दे, भावकर्म धारणे च दधते - डुधां पुनातु - पून्श् पवने श्लो. २५ क्रियताम्-डुकुंन् करणे, भावकर्म भवतु-भू सत्तायाम् श्लो. २६ प्लवनतरणयोः तरति-तृ उदयति- उत्पूर्वक अयङ् गतौ भजति-भजंन् सेवायाम् स्यात् - असक् भुवि प्रसूते - प्रपूर्वक षू प्राणिगर्भ विमोचने श्लो. २७ अभिलषति-अभिपूर्वक लषन् इच्छेत्-इषज् इच्छायाम् श्लो. २८ करोति- डुकृंन् करणे श्लो. ३० भस्मीभवति-अभस्म भस्म भवति, विप्रत्ययान्त अभिधत्ते-अभिपूर्वक डुधांन्क् धारणे च श्लो. ३२ वक्ति-वचंक् भाषणे कान्तौ श्लो. ३३ अभिलषति-अभिपूर्वक लषन् कान्तौ वृणीते-वृश् संभक्तौ अभिसरति अभिपूर्वक सं गतौ मुञ्चते - मृन्ज् मोक्षणे Jain Education International स्पृहयति - स्पृहण ईप्सायाम् ईक्षते - ईक्षङ् दर्शने परिहरति-परिपूर्वक हृन् हरणे गृह्णाति–ग्रहन्श् उपादाने श्लो. ३४ ६५ आदत्ते - आङ्पूर्वक डुदांन्क् दाने वसति - वसं निवासे व्रजति-वज्र गतौ भजति-भजन् सेवायाम् श्लो. ३५ जिघृक्षति -ग्रहन्श् उपादाने, इच्छार्थक श्लो. ३८ व्रजन्ति ब्रज गतौ समुल्लसन्ति-सम् + उत्पूर्वक लस श्लेषणक्रीडनयोः अध्यास्ते - अधिपूर्वक आसङ्क् उपवेशने इयर्त्तित्रां गतौ यातियां गतौ प्रणश्यति - प्रपूर्वक णशूच् अदर्शने संनिदधते-सम् + निपूर्वक दधङ् धारणे आबिभ्रते - आङ्पूर्वक डुभृंन्क् पोषणे च श्लो. ३६ हरति-हृन् हरणे लुम्पते-लुप्लुंन्ज् छेदने उपचिनोति - उपपूर्वक चिंन्तु चयने आतनोति - आङ्पूर्वक तनुन्व् विस्तारे नमयति - नमः करोति, नामधातु हन्ति-हनंक् हिंसागत्योः रचयति-रचण् प्रतियत्ने For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy