SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६४ नश्यति-णशूच् अदर्शने त्यजति-त्यजं हानौ मुञ्चति-मुच्छंन्ज मोक्षणे श्लो.१२ अर्चति-अर्च पूजायाम् वन्दते-अभिवादनस्तुत्योः स्तौति-ष्टुंन्क् स्तुतौ ध्यायति-ध्य चिन्तायाम् श्लो.१३ प्रवर्तते-प्रपूर्वक वृतुङ् वर्तने प्रवर्तयति-प्रपूर्वक वृतुङ् वर्तने प्रेरणार्थक श्लो.१४ विदलयति-विपूर्वक दल विशरणे, दलण विदारणे, प्रेरणार्थक बोधयति-बुधंङ्च् ज्ञाने, प्रेरणार्थक व्यनक्ति-विपूर्वक अञ्जूर् व्यक्ति म्रक्षणकान्तिगतिषु अवगमयति-अवपूर्वक गम्जुं गतौ, प्रेरणार्थक श्लो.१६ कुरु-डुळून् करणे श्लो.१७ विलोकन्ते-विपूर्वक लोकङ् दर्शने श्लो.१८ वदन्ति-वद व्यक्तायां वाचि श्लो.१६ मनुते-मनुव् बोधने मन्यते-मनंङ्च् ज्ञाने श्लो .२० जागरयति-जागृक् निद्राक्षये, प्रेरणार्थक सिन्दूरप्रकर विघटयति-विपूर्वक घटषङ् चेष्टायाम, प्रेरणार्थक उत्थापयति-उत्पूर्वक ष्ठां ___ गतिनिवृत्ती, प्रेरणार्थक भिन्ते-भिदूंन्र् विदारणे उच्छिनत्ति-छिद्र्नर् द्वैधीकरणे मथ्नाति-मन्थश् विलोडने वितनोति-विपूर्वक तनुन्व् विस्तारे पुष्यति-पुषंच् पुष्टौ मुष्णाति-मुषश् स्तेये अर्चति-अर्च पूजायाम् प्रथयति-प्रथषङ् प्रख्याने, प्रेरणार्थक ध्यायति-ध्यें चिन्तायाम् अधीते-अधिपूर्वक इंक् अध्ययने श्लो .२१ विरच्यताम्-विपूर्वक रचण् प्रतियत्ने, भावकर्म श्लो.२२ उत्तिष्ठते-उत्पूर्वक ष्ठां गतिनिवृत्तौ कथयन्ति-कथण वाक्यप्रबन्धे नमस्यति-नमः करोति, नामधातु जायते-जनीच् प्रादुर्भावे वसन्ति-वसं निवासे अर्च्यताम्-अर्च पूजायाम्, भावकर्म श्लो.२३ अभ्युपैति-अभि+उपपूर्वक इंणक् गतौ आलिङ्गति-आयूर्वक लिगि गतौ भजते-भजंन सेवायाम् प्रयतते-प्रपूर्वक यतीङ् प्रयत्ने आलोकते-आयूर्वक लोकृङ् दर्शने सेवते-षेवृङ् सेवने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy