SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ | परिशिष्ट : ३ ग्रन्थ में प्रयुक्त धातुएं श्लो. पातु-पांक् रक्षणे श्लो.२ सन्तु-असक् भुवि सूते-घूङ् प्राणिगर्भविमोचने वितन्वन्ति-विपूर्वक तनुनव विस्तारे श्लो .३ वदन्ति-वद व्यक्तायां वाचि श्लो.४ करोति-डुकून् करणे पातयति-पत्रों पतने, प्रेरणार्थक श्लो.५ क्षिपति-क्षिपन्ज प्रेरणे विधत्ते-विपूर्वक डुधांना धारणे च वायति-वहन प्रापणे, प्रेरणार्थक विकिरति-विपूर्वक कृज् विक्षेपे गमयति-गम्खं गतौ, प्रेरणार्थक श्लो.६ वपन्ति-टुवपन् बीजसन्ताने स्वीकुर्वते-अस्वं स्वं करोति, च्चि प्रत्ययान्त क्रीणन्ति-डुक्रीनश् द्रव्यविनिमये धावन्ति-धावुन् गतिशुद्ध्योः श्लो .७ कुर्याद्-डुकून् करणे प्रयतते-प्रपूर्वक यतीङ् प्रयत्ने श्लो. कुरुष्व-डुळून् करणे श्लो. लुम्पति-लुप्लँन्ज छेदने दलयति-दल विशरणे, दलण विदारणे, प्रेरणार्थक व्यापादयति-वि+आङ्पूर्वक पदंङ्च् गतो, प्रेरणार्थक संचिनुते सम्पूर्वक चिंन्त् चयने वितनुते-विपूर्वक तनुन्व् विस्तारे पुष्णाति-पुषश् पुष्टौ विदधाति-विपूर्वक डुधांन्क् धारणे च पल्लवयति-पल्लवं करोति, नामधातु प्रसूते-प्रपूर्वक षूक् प्राणिगर्भ विमोचने यच्छति-दांम् दाने रचयति-रचण् प्रतियत्ने श्लो.१० विलसति-विपूर्वक लस श्लेषण क्रीडनयोः लुठति-लुठज् संश्लेषणे विधत्ते-विपूर्वक डुधांन्क् धारणे च श्लो.११ पश्यति-दृशृं प्रेक्षणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy