SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सिन्दूरप्रकर श्लो.४० सूते-घूङ् प्राणिगर्भविमोचने तोयति-तोयमिवाचरति, नामधातु विधत्ते-विपूर्वक डुधांन्क् धारणे च स्रजति-स्रगिवाचरति, नामधातु कृन्तति-कृतीज् छेदने सारङ्गति-सारङ्ग इवाचरति, नामधातु वितरति-विपूर्वक तृ प्लवनतरणयोः अश्वति-अश्व इवाचरति, नामधातु व्याहन्ति-वि+आङ्पूर्वक हनंक् उपलति-उपल इवाचरति, नामधातु हिंसागत्योः । पीयूषति-पीयूषमिवाचरति, नामधातु दत्ते-डुदांन्क् दाने उत्सवति-उत्सव इवाचरति, नामधातु श्लो.४८ प्रियति-प्रिय इवाचरति, नामधातु दहति-दहं भस्मीकरणे क्रीडातडागति-क्रीडातडाग इवाचरति, उन्मथ्नाति-उत्पूर्वक मन्थश् विलोडने नामधातु क्लिश्नाति-क्लिशूश् विबाधने स्वगृहति-स्वगृहमिवाचरति, नामधातु विघटयति-विपूर्वक घटषङ् श्लो.४४ __ चेष्टायाम्, प्रेरणार्थक तृप्यति-तृपूच् तृप्ती उल्लासयति-उत्पूर्वक लस श्लेषणसंतुष्यति-सम्पूर्वक तुषंच तुष्टौ ___ क्रीडनयोः, प्रेरणार्थक मनुते-मनुव् बोधने श्लो.४६ याति-यांक् गतौ आविर्भवति-आविस् इति अव्ययपूर्वक विदधामि-विपूर्वक डुधांन्क् धारणे च भू सत्तायाम् श्लो.४५ अस्ति-असक् भुवि उन्मूल्यताम्-उत्पूर्वक मूल प्रतिष्ठायाम्, वहति-वहन् प्रापणे मूलण् रोहणे, भावकर्म परिहर-परिपूर्वक हंन् हरणे श्लो.४६ श्लो.५० फलति-फल निष्पत्तौ जनयति-जनीच् प्रादुर्भावे, प्रेरणार्थक भजति-भजंन् सेवायाम् श्लो.५१ लभते-डुलभंषङ् प्राप्ती विलुम्पति-विपूर्वक लुप्लुन्ज छेदने श्लो.४७ नयति-णीन् प्रापणे तनुते तनुनव विस्तारे प्रोज्जासयति-प्र+उत्पूर्वक जसुण भिनत्ति-भिद्र्नर् विदारणे ___ हिंसायाम् उत्सादयति-षलू विशरणगत्यव- हन्ति-हनं हिंसागत्योः सादनेषु, प्रेरणार्थक श्लो.५२ जनयति-जनीच् प्रादुर्भावे, प्रेरणार्थक मुष्णाति-मुषश् स्तेये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy