SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५८ सिन्दूरप्रकर ४२ ६३ V or m लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिव... लक्ष्मीस्तं स्वयमभ्युपैति रभसा कीर्तिः.... लब्धं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि ६७ व-८ वरं क्षिप्तः पाणिः कुपितफणिनो वक्त्रकुहरे ६१ वरं विभववन्ध्यता सुजनभावभाजां नृणाम् वह्निस्तृप्यति नेन्धनैरिह यथा नाम्भोभिः.... विदलयति कुबोधं बोधयत्यागमार्थम् १४ विधाय मायां विविधैरुपायैः परस्य ये.... ५४ विवेकवनसारिणी प्रशमशर्मसंजीवनीम् ८८ विश्वासायतनं विपत्तिदलनं देवैः कृताराधनम् २९ व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षयम् ३८ श-१ शमालानं भजन् विमलमतिनाडी विघटयन् ५० स-१० स कमलवनमग्नेर्वासरं भास्वदस्तात् सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारो... ०२ सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादयसन्तोषस्थूलमूलः प्रशमपरिकरस्कन्धबन्धप्रपञ्चः ८५ सर्वं जीप्सति पुण्यमीप्सति दयां धित्सत्यघं.... ८७ सिन्दूरप्रकरस्तपःकरिशिरःक्रोडे कषायाटवीसोमप्रभाचार्यमभा च यन्न पुंसां तमःपङ्कम्... सौजन्यमेव विदधाति यशश्चयं च ६२ स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः... १० स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते ०५ २७ १८ ४६ ४७ २४ हरति कुलकलङ्क लुम्पते पापपङ्कम् . ३९ हरति कुमतिं भिन्ते मोहं करोति विवेकिताम् ६६ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy