SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५७ अकारादिश्लोकानुक्रमः प्रतिष्ठां यन्निष्ठा नयति नयनिष्ठां विघटय- ७० प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः ४३ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा ३९ २६ फ-१ ४६ फलति कलितश्रेय श्रेणिप्रसूनपरम्परः भ-३ भक्तिं तीर्थकरे गुरौ जिनमते संघे च.... भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीम् भोगान् कृष्णभुजङ्गभोगविषमान् राज्यं.... ०८ ५३ ५५ ३१ الله ३० ५८ ३३ प मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा.... १८ मायामविश्वासविलासमन्दिरम् मुग्धप्रतारणपरायणमुज्जिहीते मुष्णाति यः कृतसमस्तसमीहितार्थम् मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः य-१४ यः पुष्पैर्जिनमर्चति स्मितसुरस्रीलोचनैः...... यः प्राप्य दुष्प्रापमिदं नरत्वम् यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानलयदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशम् यदि ग्रावा तोये तरति तरणिर्यधुदयति यदर्गामटवीमटन्ति विकटं कामन्ति..... यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः..... यन्निवर्तितकीर्तिधर्मनिधनं सर्वागसां साधनम् ३५ यशो यस्माद् भस्मीभवति वनवद्वेरिव वनम् ३० यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनाम् ४९ यस्माद् विघ्नपरम्परा विघटते दास्यं सुराः..... ८३ यो धर्म दहति द्रुमं दव इवोन्मथ्नाति नीतिं.... ४८ यो मित्रं मधुनो विकारकरणे संत्राससंपादने ४५ OY २६ १८ २४ ७ २२ २० ४५ २८ रत्नानामिव रोहणक्षितिधरः खं तारकाणामिव २१ ल-४ लक्ष्मीः कामयते मतिमंगयते कीर्तिस्तमालोकते ७९ Jain Education International For Private & Personal Use Only ४३ www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy