SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५६ ज - २ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा... जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा... त-७ तमभिलषति सिद्धिस्तं वृणीते समृद्धिः तस्याग्निर्जलमर्णवः स्थलमरिर्मित्रं सुराः..... तस्यासन्ना रतिरनुचरी कीर्त्तिरुत्कण्ठिता श्रीः ते धत्तुरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमम् तोयत्यग्निरपि त्रजत्यहिरपि व्याघ्रोऽपि .... त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं ...... त्रिसन्ध्यं देवाच विरचय चयं प्रापय यशः द- ३ धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्य... धर्मं जागरयत्यघं विघटयत्युत्थापयत्युत्पथम् धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः... धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा न- ७ न देवं नादेवं न शुभगुरुमेवं न कुगुरुम् न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहम् नमस्या देवानां चरणवरिवस्या शुभगुरो: निःशेषधर्मवनदाहविजृम्भमाणे ३७ दत्तस्तेन जगत्यकीर्त्तिपटहो गोत्रे मषीकूर्चकः दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति .... दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते ७८ ७४ ध-४ ६० ९४ ३३ ३२ ८० ०६ ४० प-- ८ Jain Education International ०३ ९५ ७१ २० ६५ ७२ निम्नं गच्छति निम्नगेव नितरां निद्रेव.... नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति... ७५ नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभौ ८६ १७ ६४ ९२ ५९ ७३ परजनमनः पीडाक्रीडावनं वधभावनापात्रे धर्मनिबन्धनं तदितरे श्रेष्ठं... पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदम् ०९ पिता माता भ्राता प्रियसहचरी सूनुनिवहः १५ पीयूषं विषवज्जलं ज्वलनवत्तेजस्तमस्तोमवत् १९ For Private & Personal Use Only ३६ u ov o ८१ सिन्दूरप्रकर ३४ ५१ २१ २० ४४ ७ २४ ६ ५१ २३ ४१ ४३ ३९ १५ ३६ ४० १३ ३६ o ५० ३३ ४० ४१ ४७ 2 x & xx २२ ४४ ९ १२ १४ www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy