SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट : १ अकारादिश्लोकान्क्रमः पृष्ठसं ३४ ० ० mm ° ३८ अ-५ श्लोकसं. अदत्तं नादत्ते कृतस्कृतकामः किमपि यः ।। अपारे संसारे कथमपि समासाद्य नृभवम् अभजदजितदेवाचार्यपट्टोदयाद्रि १०१ अवद्यमुक्ते पथि यः प्रवर्तते असत्यमप्रत्ययमूलकारणम् आ-२ आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते ६९ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरम् २८ औ-१ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव ५१ क-९ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखम् ११ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनम् ९८ कलहकलभविन्ध्यः क्रोधगृध्रश्मशानम् कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं... कालुष्यं जनयन् जडस्य रचयन् धर्मद्रुमो.... ४१ किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः...... क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या.... कुशलजननवन्ध्यां सत्यसूर्यास्तसन्ध्याम् कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमम् १० ८४ 5 mm याम् घ-१ घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलम् ८९ ४८ च-२ चण्डानिलः स्फुरितमब्दचयं दवार्चिः चारित्रं चिनुते तनोति विनयं ज्ञानं.... ७७ ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003217
Book TitleSindurprakar
Original Sutra AuthorSomprabhacharya
AuthorRajendramuni
PublisherJain Vishva Bharati
Publication Year2006
Total Pages404
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy