SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ त्रिंशस्तम्भः । ॥ शार्दूलवृत्तम् ॥ कस्तूरीघनसारकुंकुममुराश्रीखंडकंकोल्लकै । -हवेरादिसुगंधवस्तुभिरलंकुर्वति तत्संवरम् ॥ देवेंद्रा वरपारिजातबकुलश्री पुष्पजातीजपा । मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ॥ ४ ॥ ईशानाधिपतेर्निजांककुहरे संस्थापितं स्वामिनं । सौधर्माधिपतिम्मिताद्भुतचतुः प्रांशूक्षशृंगोद्गतैः ॥ धारावारिभरैः शशांक विमलैः सिंचत्यनन्याशयः । शेषाचैव सुराप्सरस्समुदयाः कुर्वेति कौतूहलम् ॥ ५॥ ॥ वसंततिलका ॥ वीणामृदंगतिमिलाईकटाईनूर । ढक्काहुडुकपणवस्फुटकाहलाभिः ॥ सद्वेणुझर्झर कुदुंदुभिपुंषुणाभि वाद्यैः सृजति सकलाप्सरसो विनोदम् ॥ ६ ॥ ॥ श्लोकः ॥ शेषाः सुरेश्वरास्तत्र गृहीत्वा करसंपुटे ॥ कलशांस्त्रिजगन्नाथं स्नपयंति महामुदः ॥ ७ ॥ ॥ शार्दूलवृत्तम् ॥ तस्मिंस्तादृशउत्सवे वयमपि स्वर्लोकसंवासिनो | भ्रांता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः ॥ जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं । स्मृत्वैतत्करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् ॥ ८ ॥ ॥ गाथा ॥ बालत्तणम्मि सामि सुमेरुसिहरम्मि कणयकलसेहिं ॥ Jain Education International ર For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy