SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ त्रयोदशस्त त्रैलोक्यपूजिताय ।सर्वासुरामरस्वामिपूजिताय । अजिताय भुवनजनपालनोद्यताय । सर्वदुरितोषनाशनकराय । सर्वा शिवनशमनाय । दुष्टग्रहभूतपिशाचशाकिनीप्रमथनाय । यस्येतिनाममंत्रस्मरणतुष्टा । भगवती । तत्पदभक्ता । वि. जयादेवी ॐ ह्रीं नमस्ते । भगवति । विजये । जय २। परे । परापरे । जये। अजिते। अपराजिते । जयावहे । सर्वसंघस्य भद्रकल्याणमंगलप्रदे। साधूनां शिवंतुष्टिपुष्टिप्रदे। जय २ भव्यानां कृतसिद्धे । सत्वानां नि:तिनिर्वाणजननि । अभयप्रदे। स्वस्तिप्रदे भक्तानां जंतूनां शुभप्रदानाय नित्योद्यते । सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदे । जिनशासनरतानां शांतिप्रणतानां जनानां श्रीसंपत्की तियशोवर्द्धिनि । सलिलात् रक्ष। अनिलात् रक्ष २। वि. पात् रक्ष २। विषधरेभ्यो रक्ष २। दुष्टग्रहेभ्यो रक्ष २। राजभयेभ्यो रक्ष २। रोगभयेभ्यो रक्ष २ रणभयेभ्यो रक्ष २। राक्षसेभ्यो रक्ष २। रिपुगणेऽन्यो रक्ष २। मारियो रक्ष २। चौरेश्यो रक्ष २ । ईतिश्यो रक्ष २। श्वापदेश्यो रक्ष २। शिवं कुरु २। शांतिं कुरु २। तुष्टिं कुरु २ । पुष्टिं कुरु २। स्वतिं कुरु २। भगवति । गुणवति । ज. नानां शिवशांतितुष्टिपुष्टिस्वस्ति कुरु २ॐ नमो हूँ ह्रः यः क्षः ह्रीं फुट् २ स्वाहा” इति ॥ __ 'अथवा ॥ “ॐ नमो भगवतेऽर्हते। शांतिस्वामिने। सकलातिशेषकमहासंपतसमन्विताय । त्रैलोक्यपूजिताय । नमः शांतिदेवाय । सर्वामरसमूहस्वामिसंपूजिताय । भुवनपालनो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy