SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ॥ अथ श्री मत्रस्तवनप्रारंभः॥ स्वाश्रीयं निमदहत । सिद्धा सिद्धिपुरीपदम् ॥ आचार्याः पंचधाचारं । वाचका वाचनां वराम् ॥ १ ॥ साधवः सिद्धिसाहाय्यं । वितन्वन्तु विवेकिनां ॥ मंगलानां च सर्वेषामाद्यं भवति मंगलम् ॥ २ ॥ अहेमित्यक्षरं माया-बीजं च प्रणवाक्षरं ॥ एनं नानास्वरुपं च ध्येयं ध्यायन्ति योगिनः ॥ ३ ॥ हप्तमषोडशदल-स्थापितं षोडशाक्षरं ॥ परमेष्टिस्तुतेबीजं । ध्यायेदक्षरदं मुदा ॥४॥ मंत्राणामादिमं मंत्रं । नत्रं विघ्नौघनिग्रहे ॥ ये स्मरंति सदैवैनं । ते भवंति जिनमभाः ॥५॥ ત્યાર પછી નીચે લખેલ મંત્ર બેલતા જવું અને દરેક દ્રવ્યથી શારદાપૂજન કરતા જવું मंत्र. ॐ हि श्री भगवत्यै, केवलज्ञानस्वरूपायै, लोकालोकप्रकाशिकायै सर स्वत्यै जलं समर्पयामि स्वाहा-इति जलपूजाः એવી રીતે મંત્ર બોલતા જવું અને જલં સમર્પયામિને બદલે જે દ્રવ્યની પૂજા અને કમે આવતી જાય તે દ્રવ્ય સમય પયામિ એમ બોક્તા જવું. (१) rayon.५७) (२) २३४न (3) पु०५ (४) धू५ (५) ही५ (6) Aक्षत (૭) નૈવેદ્ય [૮] ફલ એમ આઠ દ્રવ્યથી પૂજા કર્યા પછી બે હાથ જોડી નીચેનું સત્ર બોલવું અથવા સાંભળવું ॥अथ श्री शारदास्तवन प्रारंभः॥ वाग्देवते भक्तिमतां स्वशक्तिकलापवित्रा सितविग्रहा मे ॥ बोधं विशुद्धं भवती विधत्तां कलापवित्रासितक्ग्रिहा में अंकप्रवीणा कलहंसपत्रा कृतस्मरेणानमतां निहंतु । अंकप्रवीणा कलहंसपत्रा सरस्वती शश्वदपोहताहः ।। ब्राह्मी विजेषीष्ठ विनिद्रकुंदप्रभावदाता घनगर्मितस्य स्वरेण जैत्री ऋतुनां. स्वकीयमभावदाता घनगर्जित ॥ ३ ॥ मुक्ताक्षमाला लसदौषधीशाऽभिशूज्वला भाति त्वदीये ॥ मुक्ताक्षमाला लसदोषधीशा वा प्रेक्ष्य भेजे ममापि हर्ष ॥ ४ ॥ ૧ જાપૂજા એટલે સૂરેમ છાટ અથવા ફરતી થાય છે ? આ ચક્રન પૂજામાં કેસરત સુખડ અથવા એકલું સુખડ વાપરવું; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy