SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ नवमस्तम्भः । २४५ थिवीलोकको (अंतरिक्षम् ) दुसरे अंतरिक्ष ( आकाश ) लोकको, और तीसरे (दिवम् ) स्वर्ग लोकको. फिर प्रजापति ( तान् लोकान् अभ्यतपत् ) तिन तीनो लोकोंको तप कराता हुआ ( तेभ्यः अभितप्तेभ्यः त्रीणि ज्योतींषि अजायंत) तपके करनेसें तिन पृथिव्यादिकोंसे तीन ज्योति, अर्थात् प्रकाशात्मक तीन देवते उत्पन्न हुए; सोही दिखाते हैं. (अग्निरेव पृथिव्याः ) अग्निदेवता पृथिवीसें ( अजायत ) उत्पन्न होता भया ( वायुरंतरिक्षात् ) अंतरिक्ष ( आकाश )सें वायु और ( आदित्योदिवः ) स्वर्ग लोकसें आदित्य (सूर्य) उत्पन्न हुआ. फिर प्रजापति ( तानि ज्योतींषि अभ्यतपत् ) तिन तीनों ज्योति अग्नि आदिको तप कराता हुआ ( तेभ्यः अभितप्तेभ्यः त्रयः वेदाः अजायंत) तिन अग्न्यादिकोंसें तप करानेसें तीनों वेद उत्पन्न हुए; सोही दिखाते हैं. ( ऋग्वेदः एव अग्नेः ) ऋग्वेद अग्निसें ( आजायत) उत्पन्न होता भया, और (यजुर्वेदः वायोः) यजुर्वेद वायुसें, और ( सामवेदः आदित्यात् इति) सामवेद आदित्यसें उत्पन्न हुआ । इति प्रजापतिर्वै इदमग्र आसीत् । एकएव । सोऽकामयत । साम्प्रजायेयेति । सोश्राम्यत् । स तपोऽतप्यत । तस्माछ्रान्तात्तेपानात् त्रयो लोका असृज्यन्त । पृथिव्यंतरिक्षं द्यौः ॥ १ ॥ स इमांस्त्रलोकानभितताप । तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीष्यजायन्ताग्निर्योयं पवते सूर्यः ॥ २ ॥ तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताऋग्वेदो वायोर्यजुर्वेदः सूर्यात् सामवेदः ॥ ३ ॥ 1 Jain Education International - शतपथकां० ११ । अ० ५ । ब्रा० ३ । कं० १ ।२ । ३ ॥ O भाषार्थः - ( प्रजापतिर्वै) वै यह निश्चयार्थक अव्यय है (अग्रे ) जगत् उत्पत्तिसें पहिले (एकः एव ) एकही केवल प्रजापति ( आसीत् ) था, और कोइ नहीं (सः अकामयत ) सो प्रजापति कामना अर्थात् इच्छा करता हुआ (सांप्रजायेयइति ) कि, मैं अनेकरूपोंसें उत्पन्न होऊं ( सः अश्राम्यत् सः तपः अतप्यत ) सो प्रजापति शांतचित्त हो कर तप करता भया ( तस्मात् श्रांतात् ते पानात् ) तिस चित्तकी स्थिरता और तपके करनेसें (त्रयः लोकाः For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy