SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सप्तमस्तम्भः १९७ जो 'दधे' इसकों धारण करता है, अथवा नहीं धारण करता है, ऐसा कोइ भी नही जानता है. 'यो अस्येति' जो इस जगत्का अध्यक्ष ईश्वर, सो सत्यभूत आकाशमें निर्मल स्वप्रकाशमें प्रतिष्ठित है, सो ईश्वरही जाने वा न जाने, अन्यकोई नही जान सक्ता है.॥७॥ तथा सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । ___स भूमि विश्वतो तृत्वात्यतिष्ठद्दशाङ्गलम् ॥१॥ सहस्रऽशीर्षा । पुरुषः। सहस्रऽअक्षः।सहस्रऽपात्। सः। भूमिम् । विश्वतः। वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥१॥ पुरुष एवेदं सर्व यद्भूतं यच्च भव्यम् ॥ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥ पुरुषः। एव। इदम्।सर्वम् । यत् । भूतम् । यत्। च । भव्यम्।उत । अमृतऽत्वस्य । ईशानः। यत् । अन्नेन।अतिऽरोहति ॥२॥ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥ एतावान् । अस्य । महिमा। अतः । ज्यायान् । च।पुरुषः। पादः । अस्य। विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥३॥ त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः। ततो विष्वङ् व्यंक्रामत्साशनानशने अभि॥४॥ त्रिऽपात्। उर्ध्वः। उत् । ऐत् । पुरुषः । पार्दः । अस्य । इह ।अभवत् । पुनरिति । ततः । विष्वङ् । वि । अक्रामत् । साशनानशनेइति । अभि॥ ४॥ तस्माद्विरळजायत विराजो अधि पूरुषः। सजातो अत्यरिच्यत पश्चाद्भूमिमथों पुरः॥५॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy