SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १८० तत्त्वनिर्णयप्रासादतेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ॥ सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्मभे ॥ १६ ॥ यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट्। तस्माच्छरीरभित्याहस्तस्य मात मनीषिणः ॥ १७॥ तदाविशन्ति भूतानि महान्ति सह कर्मभिः॥ मनश्चावयवैः सूक्ष्मैःसर्वभूतकृदव्ययम् ॥ १८॥ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ॥ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्ययम् ॥१९॥ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।। योयो यावतिथथैषां सस तावद्गुणः स्मृतः ॥ २० ॥ सर्वेषां तु सनामानि कर्माणि च पृथक् पृथक्॥ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ।। २१॥ कर्मात्मनां च देवानां सोऽमृजत् प्राणिनां प्रभुः॥ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२॥ अग्निवायुरविभ्यस्तु त्रयं ब्रह्मा सनातनम् ॥ दुदोह यज्ञसियर्थमृग्यजुःसामलक्षणम् ॥ २३ ॥ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ॥ सरितः सागरान् शैलान् समानि विषमाणि च ॥२४॥ तपो वाचं रतिं चैव कामं च क्रोधमेव च ॥ सृष्टिं ससर्ज चैवेमा स्रष्टुमिच्छन्निमाः प्रजाः॥२५॥ कर्मणां च विवेकार्थ धर्माधर्मो व्यवेचयत् ॥ द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः॥२६॥ अण्व्योमात्रा विनाशिन्यो दशानां तु याः स्मृताः ॥ ताभिः सार्धमिदं सर्व संभवत्यनुपूर्वशः ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy