SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तम्भः। १२१ व्याख्या-(आचार्यस्य-एव)आचार्य-गुरुकाही (तत्) वो (जाड्यं) मूर्खपणा है (यत् ) जो (शिष्यः) शिष्य (न-अवबुध्यते) प्रतिबोध नहीं होता है, जैसे (गोपालकेन-एव) गवालीएनेही (गावः) गौयां (कुतीर्थेन) बुरे घाटकरके (अवतारिताः) अवतारण करी हैं, इसमें गौयांका कसूर नहीं, किंतु गवालीएकाही कसूर है ॥ ५॥ अब आचार्य पूर्वोक्त आशंकाका उत्तर देते हैं. किंवा करोत्यनार्याणामुपदेष्टा सुवागपि ॥ तत्र तीक्ष्णकुठारोपि दुर्दारुणि विहन्यते ॥६॥ अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् ॥ दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥७॥ उदितौ चन्द्रादित्यौ प्रज्वलिता दीपकोटिरमलापि ॥ नोपकरोति यथान्धे तथोपदेशस्तमोन्धानाम् ॥८॥ एकतडागे यहत् पिबति भुजङ्गः शुभं जलं गौश्च ॥ परिणमति विषं सर्प तदेव गवि जायते क्षीरम् ॥९॥ सम्यग्ज्ञानतडागे पिबतां ज्ञानसलिलं सतामसताम् ॥ परिणमति सत्सु सम्यक् मिथ्यात्वमसत्सु च तदेव ॥ १० ॥ एकरसमंतरिक्षात् पतति जलं तच्च मेदिनीं प्राप्य ॥ नानारसतां गच्छति पृथक् पृथक् भाजनविशेषात १॥ एकरसमपि तद्वाक्यं वक्तुर्वदनाहिनिःसृतं तद्वता नानारसतां गच्छति पृथक् पृथक् भावमामथ ॥ १२॥ स्वं दोषं समवाप्य नेष्यति यथा सूर्यो काशिको राहिं ककटको न याति च यु तुल्यपि पाके कृते॥ तहत् सर्वपदार्थभावनकरं संप्रा जन मत । बोधं पापधियो न यानि जनास्तुल्ये कथासंभवे॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003207
Book TitleTattvanirnaya Prasada
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAmarchand P Parmar
Publication Year1902
Total Pages878
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy