________________
तत्वनिर्णयप्रासाद
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा ॥ क्व पुत्रि ! गच्छसीत्युच्चैरालियोवाच देवता ॥ २ । सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् ॥ पुनश्वोवाच गिरिजा देवतां मातृसम्मताम् ॥ ३ ॥ ॥ उमोवाच ॥
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते ! ॥ सर्वतः सन्निधानं ते मम चातीव वत्सला ॥ ४ ॥ अतस्तु ते प्रवक्ष्यामि यद्विधेयं तदा धिया ॥ अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥ ५ ॥ रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ ॥ पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानवे ! ॥ ६ ॥ ततोहं संविधास्यामि यत्कृत्यं तदनन्तरम् ॥ इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ॥ ७ ॥ उमापि पितरुद्यानं जगामाद्रिसुता द्रुतम् ॥ अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ॥ ८ ॥ ततो विभूषणान्यस्य वृक्षवल्कलधारिणी ॥ ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता ॥ ९॥ वन्याहारा निराहारा शुष्का स्थण्डिलशायिनी ॥ एवं साधयती तत्र तपसा संव्यवस्थिता ॥ १० ॥ ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी ॥ अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥ ११ ॥ देवान् सर्वान् विजित्याजौ वृकत्राता रणोत्कटः ॥ आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः ॥ १२ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org