________________
श्रीविजयानन्द-सूरीश्वराष्टकम्
तत्त्वज्ञानसमिद्धबोधविबुधव्यूहावृतोऽनारतं हृद्यं जैनशरण्यचारुचरणद्वन्द्वं दधानो हृदि उद्दीच्यज्जगदेकरञ्जनविधावुद्योगविद्योतितः सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः
। । । ॥१॥
शास्त्रस्याभ्यसनं विना श्रुतिधरो यः सूरिरन्यैरलं । न्यायाम्भोधिमुपाधिमाधिततरां राजबहुव्रीहिकम् ॥ भूयो जीवनदानमानविदितो जीमूतवद् यः स्वयं । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥२॥
सद्धर्माचरणप्रचारणपरो विश्वम्भराभूषणं । वैराग्यैकनिधिविधिः सुयशसां कारुण्यवारांनिधिः ॥ लोकानां हितकामनापरतया तीर्थाटने व्यापृतः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥३॥
उत्साहेन समाकलय्य विबुधवातं समन्तात्पुन३बन्धं निवहं निवध्य सकलं शास्त्रं सदोपैदिधत् ।। सोऽयं सत्कुलजः समस्तजनतासौजन्यवित्तिंगतः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ।।४।।
सारासारविचारचारुचतुरो दिव्यत्प्रतीची स्फुरद् । बौद्धव्रातविपक्षपक्षदलनप्रेक्षाप्रतीतः परम् ॥ जैनाचार्यपदप्रफुल्लकुसुमैः संपूजितः सर्वतः । सम्मोदं दिशतादमन्दविजयानन्दः सदानन्दनः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org