SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ || श्रावातरागायनम : ॥ मूर्तिपूजा का प्राचीन इतिहास मंगलाचरणा सकलाईत्मतिष्ठान, -मधिष्ठानं शिश्रियः । भूर्भुवः स्वत्रयीशान, - मार्हन्त्यं प्रणिदध्महे ॥ १ ॥ नामाकृतिद्रव्यभावैः पुनतत्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ २ ॥ आदिमं पृथिवीनाथ - मादिमं निष्परिग्रहम् । श्रादिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः || ३ || अर्हन्तमजितं विश्व, - कमलाकर भास्करम् । अम्लानकेवलादर्श, संक्रान्तजगतं स्तुवे ॥ ४ ॥ विश्वभव्यजनाराम, कुल्यातुल्या जयंति ताः । देशनासमये वाचः, श्रीसंभव जगत्पतेः ॥ ५ ॥ अनेकांतमताम्भोधि, - समुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं भगवानभिनंदनः ॥ ६॥ घुसत्किरीटशा गाग्रो, -तेजिताङ्घिनखावलिः । भगवान् सुमतिस्वामी, तनोत्वभिमतानि वः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003204
Book TitleMurtipooja ka Prachin Itihas
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatna Prabhakar Gyan Pushpmala
Publication Year1936
Total Pages576
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy