SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ १८५ कलिंग का शिलालेख वारसमे च वसे 'हस' के. ज, सबसेहि वितासयति उतरापथ-राजानो, (पंक्ति १२ वी)... 'मगधानं च विपुलं भयं जनेतो हथी सुगंगीय [ ] पाययति [0] मागधं च राजानं बहसतिमितं पादे वंदापयति [1] नंदराज-नीतं च कालिंगजिनं संनिवेसं.... 'गह-रतनान पडिहारेहि अंगमागध-वसुं च नेयाति [1] १२. . (पंक्ति १३ वीं) "तु[ ] जठरलिखिल-बरानि सिहरानि नीवेसयति सत-वेसिकनं परिहारेन [] अभुतमछरियं च दृथि-नावन परीपुरं सव-देन हय-हथीरतना मा निकं पंडराजा चेदानि अनेकानि मुतमणिरतनानि अहरापयति इध सतो १६. (पंक्ति १४ वीं)... "सिनो वसीकरोति [1] तेरसमे च वसे मुपवत-विजयचक-कुमारीपवते अरिहते [य ?] प-खोण संसतेहि कायनिसीदीयाय यापबावकेहि राजभितिनि चिनवतानि बसासितानि [1] पूजाय रत-उवास-खारवेलं-सिरिना जीवदेह-सिरिक परिखिता [0१४. (पंक्ति १५ वीं).....[ सु] कतिसमणमुविहितानं (नु-१) च सत दिसानं [ नुं ? ] बानिनं तपसि-इसिनं संघियनं [जें?] [:] अरहत-निसीदिया समीपे Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003204
Book TitleMurtipooja ka Prachin Itihas
Original Sutra AuthorN/A
AuthorGyansundarvijay
PublisherRatna Prabhakar Gyan Pushpmala
Publication Year1936
Total Pages576
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy