SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ( ४५ ) ७७ इतिश्रीतपागच्छाधिराज भट्ट । रकसार्वभौम श्रीही र विजयसूरिश्रीविजय सेन सूरिराज्ये समस्त सुविहितावतंसपण्डित कोटीकीटीरहीर पं० कमलविजयगणिशिष्य भुजिष्यग० हेमविजयगणिविरचिते ******** ७८. 'दृक्कृशानुरससोममितेऽब्दे शक्रमन्त्रिण दिने द्वयसंज्ञे । हस्तभे च बहुलेतरपक्षे फाल्गुनस्य चरितं व्यरचीरम् || अनुष्टुभां सहस्राणि त्रीणि वर्णाश्चतुर्दश । पष्टियुक्त शतं चैकं सर्वसंख्यात्र वाङ्मये ॥ पार्श्वनाथचरित, सर्गान्तपुष्पिका ७९. जिनरत्नकोश, पृ० २४६ ८०. जैनसाहित्य और इतिहास, पृ० २६९ ८१. 'सांख्य: शिष्यति सर्वथैव किं न वैशेषिको रंकति । यस्य ज्ञानकृपाणतो विजयतां सोऽयं विजयचन्द्रमाः ॥ तत्पट्टमण्डनं सूरिर्वादिचन्द्र व्यरीरचत् । पुराणमेतत्पार्श्वस्य वादिवृन्दशिरोमणिः ॥ शून्याब्दे रसाब्जां के वर्षे पक्षे समुज्ज्वले | कार्तिके मासि पञ्चम्यां वाल्मीके नगरे मुदा ॥ - पार्श्वनाथचरित, प्रशस्तिपद्य १४ १५ - भट्टारक सम्प्रदाय, लेखांक ८९२, पृ० १८६ ८२. जैनधर्म प्रसारक सभा, भावनगर से, वि० सं० १९७० में प्रकाशित ८३. 'इतितपागच्छीयश्री पूज्य श्री जगच्चन्द्रसूरिपट्टधरपरम्परालंकारश्री हेमविजयसूरिसन्तानी यश्री पूज्य गच्छाधिराज हेमसूरिविजयराज्ये पूज्य पं० संघवीरगणिशिष्य पं० उदयवीरगणिविरचिते" ८८. भट्टारक सम्प्रदाय, पृ० २९९ ? 房 Jain Education International 4044000 ८४. वेदवाणतुं चन्द्राख्यसंख्ये वर्षे वचोऽष्टके | मासे च सितसप्तभ्यां ग्रन्थोऽयं निर्मितो मुदा । - वही, प्रशस्तिपद्य ९ - पार्श्वनाथचरित, सर्गान्तपुष्पिका ८५. जिनरत्नकोश, पृ० २४६-२४७ ८६. जैनसाहित्य का बृहद् इतिहास, भाग ६, पृ० १२५ पाद टिप्पणी ६ ८७. संस्कृत साहित्य का इतिहास, पृ० ३६३ For Private & Personal Use Only www.jainelibrary.org
SR No.003193
Book TitleJain Sahitya ke Vividh Ayam
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1981
Total Pages90
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy