SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ऋषभदेव : एक परिशीलन से युक्त होकर सर्वप्रथम परिबाट बने ।१३४ भगवान् के प्रेम से प्रेरित होकर उग्रवंश, भोगवंश, राजन्य वंश, और क्षत्रिय वंश के चार सहस्र साथियों ने भी उनके साथ ही संयम ग्रहण किया।३५ यद्यपि उन चार (ग) तदा च चैत्रबहुलाष्टम्यां चन्द्रमसि श्रिते । नक्षत्रमुत्तराषाढामह्नो भागेऽथ पश्चिमे ।। भवज्जयजयारावकोलाहलमिषाद् भृशम् । उगिरद्भिमुदमिव, वीक्ष्यमाणो नरामरैः ।। उच्चखान चतसृभिमुष्टिभिः शिरसः कचान् । चतसृभ्यो दिग्भ्यः शेषामिव दातुमना प्रभुः ।। -त्रिषष्ठि०१।३। ६५ से ६७ १३४. जाव विणीयं रायहाणि मज्झमझेरणं निगच्छइ, निगच्छइत्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छइत्ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ२त्ता छट्ठणं भत्तेणं अप्पाणएणं -कल्पसूत्र० सू० १६५ पृ० ५७ (ख) जम्बूद्वीपप्रज्ञप्ति, सू० ३६ पृ० ८०-८१ अमोल १३५. उग्गाणं भोगाणं राइन्नारणं च खत्तियारणं च । बहि सहस्सेहुसभो सेसाउ सहस्सपरिवारा ! ---आव० नि० गा० २४७ (ख) उन्गारणं भोगारणं राइन्नाणं च खत्तियारणं च चउहि सहस्सेहि सद्धि एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पव्वइए। -कल्पसूत्र सू० १६५ पृ० ५७ (ग) उग्गारणं भोगारणं रायग्णारणं च खत्तियारणं च । चउहिं सहस्सेहिं ऊसहो सेसा उ सहस्सपरिवारा ।। -समवायांग १५ (घ) उग्गाणं भोगाणं राइनाणं खत्तिआणं चउहि सहस्सेहिं सद्धि -जम्बूद्वीप० सू० ३६ पृ० ८०-८१ अमोल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003187
Book TitleRishabhdev Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSanmati Gyan Pith Agra
Publication Year1967
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy