SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १४ ऋषभदेव : एक परिशीलन ही लगा रहे । वे किसी भी वस्तु की चाह नहीं करते थे । १२. अन्त में अपना उत्तराधिकारी ज्येष्ठ पुत्र भरत को बनाकर और शेष निन्यानवें पुत्रों को पृथक-पृथक राज्य देकर स्वयं साधना के पथ पर बढ़ने के लिए प्रस्तुत हुए।३० मुष्मिकसुखसाधकतया च प्रशस्ता एवेति । महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्प-दोषकार्यकारणविचारणापूर्विकैवेति । ....."स्थानाङ्गपञ्चमाध्ययनेऽपि-धम्मं च णं चरमाणस्स पंच निस्सा ठाणा पण्णत्ता, तं जहा-छक्काया (१) गणे, (२) राया, (३) गाहावई, (४) सरीर (५) मित्याद्यालापकवृत्तौ राज्ञो निश्रामाश्रित्य राजा नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणादित्युक्तमस्तीति परम-करुणापरीतचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रितययुक्तस्य भगवतो राजधर्मप्रवर्तकत्वे न कापि अनौचिती चेतसि चिन्तनीया । -~-जम्बूद्वीप प्रज्ञप्ति टीका-दूसरा वक्षस्कार १२६. भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथञ्चन किमपि कहिचिदवेक्षते भर्तर्यनुसेवनं विजृम्भितस्नेहातिशयमन्तरेण । -श्री मद्भागवत ५।४।१८ पृ० ५५८-५५६ १३०. (क) उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ । -जम्बू० सू० ३६ पृ० ७७ अमोल० (ख) उवदिसइत्ता पुत्तसयं रज्जसए अभिसिंचइ । -कल्पसूत्र सू० १६५ पृ० ५७ पुण्य० (ग) त्रिषष्ठि० । १।३।१ से १७ ५० ६८. ......"स्वतनयशतजेष्ठं परमभागवतं भगवज़्जनपरायणं भरतं धराणपालनायाभिषिच्य स्वयं भवन एवोर्वरितशरीरमात्रपरिग्रहः..."ब्रह्मावर्तात्प्रववाज । -श्री मद्भागवत ५।५।२८।५६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003187
Book TitleRishabhdev Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSanmati Gyan Pith Agra
Publication Year1967
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy