SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ गृहस्थ-जीवन ८७ इतिवृत्त बताते हुए आवश्यक नियुक्ति, आवश्यक चूरिण, अावश्यक मलयगिरि वृत्ति, आवश्यक हारिभद्रीया वृत्ति, त्रिषष्ठि शलाका पुरुष चरित्र, और कल्पसूत्र की टीकाओं में लिखा है कि सम्राट भरत के के सभी अनुज सम्राट् भरत की अधीनता स्वीकार न कर भगवान् श्री ऋषभदेव के पास संयम ग्रहण कर लेते हैं तब सम्राट् भरत उनके चेव इयाणि परिचत्तसंगाणं आहारादिदारोणावि ताव धम्मारगुढारण करेमीति पंचसयाणि सगडाण भरेऊर्ण असणं ४ ताहे निग्गतो, वन्दिऊरणं निमन्तेति, ताहे सामी भणति-इमं आहाकम्मं पुणो य आहडं ण कप्पति साधूणं । ताहे सो भणति - ततो मम पुवपवत्ताणि गेण्हन्तु, तंपि ण कापति रायपिडोत्ति ताहे सो महदुक्खेण अभिभूतो भणति--सवभावेण अहं परिचत्तो तातेहिं, एवं सो ओहयमणसंकप्पो अच्छति,....."ताहे सो त भत्तपारणं आणीतं भणति कि कायव्वं ? ताहे सक्को भणति - जे तव गुरगुत्तरा ते पूएहि"...""ताहे भरहो सावए सहावेत्ता भणति---"मा कम्मं पेसणादि वा करेह, अहं तुभं विति कप्पेमि, तुभेहि पढन्तेहि सुणन्तेहि जिणसाधुसुस्सुमणं कुणन्तेहि अच्छियव्वं । ताहे ते दिवसदेवसियं भुजन्ति, ते य भणन्ति--जहा तुन्भं जिता अहो भवान् वर्द्धते भयं मा हणाहित्ति एवं भणितो सन्तो आसुरुत्तो चिन्तेति--केण हि जितो? ताहे से अप्पणो मती उप्पज्जति कोहादिएहि जितो मिति, एवं भोगपमत्तं संभारेंति एवं ते उप्पन्ना माहणा णाम । -आवश्यक चूणि जिन० पृ० २१२-१४ (ख) भरतोऽपि भ्रातृप्रव्रज्याकरर्णनात् सञ्जातमनस्तापोऽधृति चक्र, कदाचिद्भोगादीन् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्चता भोगनिराकृतश्चिन्तयामास एतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेऽपि तावद्धर्मांनुष्ठानं करोमीति पञ्चभिः शकटशतविचित्रमाहारमानाय्योपनिमन्त्र्याधाकर्माहतं च न कल्पते यतीनामिति प्रतिषिद्धकृतकारितेनान्येन निमन्त्रितवान् देवराडाह-गुणोत्तरान् पूजयस्व । मोऽचिन्तयत् के मम साधुव्यतिरेकेण जात्यादिभिकतरा ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद् गुणोतराः तेभ्यो दत्तमिति... भरतश्च श्रावकानाहूयोक्तवान् भवद्भिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003187
Book TitleRishabhdev Ek Parishilan
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSanmati Gyan Pith Agra
Publication Year1967
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy