SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १६ | चिन्तन के विविध आयाम [खण्ड २] ग्यारहवें तीर्थंकर मुनिसुव्रत सर्वविद् का तीर्थकाल नौ सागर है । अरिष्टनेमि से लेकर अन्य तीर्थंकरों का अन्तरकाल मिलाने पर सत्रह सागरोपम का काल पूर्ण रूप से बैठ जाता है। अब यहाँ यह प्रश्न हो सकता है कि क्षायिक सम्यक्त्वी के सम्बन्ध में यह माना जाता है कि यह अधिक से अधिक तीन भव करता है। फिर पाँच भव मानने से प्रस्तुत विधान की संगति किस प्रकार बैठ सकती है ? विशेषावश्यकभाष्य में जिनभद्रगणि क्षमाश्रमण ने, कर्मग्रन्थ में देवेन्द्रसूरि [क्रमशः भूयोऽभ्यधत्तः सर्वज्ञो मा विषीद जनार्दन, तत उद्धृत्य मय॑स्त्वं भावी वैमानिकस्ततः । उत्सपिण्यां प्रसर्पत्यां शतद्वारपुरेशितः । जितशत्रोः सुतोऽहंस्त्वं द्वादशो नामतोऽममः ।। --काललोकप्रकाश, ३४।६३-६५ प० ६३६ । जीवस्तु वासुदेवस्य तीर्थकृतद्वादशोऽमम । __ ---दीपावलीकल्प-जिनसुन्दर, श्लो०, ३३५, पृ० १३ । (च) बारसमो कण्हजीवो अममो।-दीआलिकप्पं - श्री जिनप्रभसूरि, पृ०६। अणंताणुबंधिकोहमाणमायालोभे खवेइ । नवं च कम्मं न बंधइ । तप्पच्च इयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ । दसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणणं सिज्झइ । विसोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ।। -उत्तराध्ययन, २६।५ । 2 तम्मि य तइय चउत्थे, भवम्मि सिझंति खइय सम्मत्त । सुरवरयजुगसुगई इमं तु जिणकालियनराणं ॥ -विशेषावश्यकभाष्य, गा० १३१४ । अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्ष मुपयाति ? उच्यतेतृतीये चतुर्थे वा। तथाहि यदि स्वर्गे नरके वा गच्छति तदा स्वर्गभवान्तरिवो नरकभवान्तरिवो वा तृतीयभवे मोक्षमुपयाति, यदि चासो तिर्यक्ष मनुष्येषु वा मध्ये समुत्पद्यते तदाऽवश्यमसंख्येयवर्षायुष्केष्येव न संख्येयवर्षायुष्केषु ततस्तद् भवानन्तरं देवभवं, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवं ततोमोक्षं यातीति । चतुर्थभवे मोक्षगमनं, उक्त च पंचसंग्रहेतइय चउत्थे ताम्मि व भवम्मि सिज्झन्ति दंसणे खीणे । जं देवणिरयसंखाउचरमदेहेसु ते हंति ।। गा० ७७६. [क्रमशः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003180
Book TitleChintan ke Vividh Aayam
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherTarak Guru Jain Granthalay
Publication Year1982
Total Pages220
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy