SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ var . w ~ तत्त्वज्ञान-स्मारिका १६ ओजःप्रदेशं प्रतर-चतुरस्रं नवांशकम् । २० ओजःप्रदेशजं श्रेण्या-यतं स्यात् त्रिप्रदेशजम् । 'नवाकाशांशावगाढ, मित्थं तदपि जायते ॥७४॥ त्र्यंशावगाढमणुपु, त्रिषु न्यस्तेषु संततम् ॥८२॥ तिर्यग् निरन्तरं तिस्रः पंक्त्यस्त्रिप्रदेशिकाः [ २१ निरन्तरं स्थापिताभ्या-मणुभ्यां द्विप्रदेशजम् । स्थाप्यन्ते तर्हि जायेत, चतुरस्रमयुग्मजम् ॥७५॥ | युग्मप्रदेशजं श्रेण्या-यतं द्वयभ्रांशसंस्थितम् ॥८३।। १७ युग्मप्रदेशं प्रतर-चतुरस्रं तु तद् भवेत् । २२ ओजःप्रदेशं प्रतरा-यतं पञ्चदशांशकम् । चतुरभ्रांशावगाढं, चतुःप्रदेशसम्भवम् ॥७६॥ द्वि-द्विप्रदेशे द्वे पंक्ती, स्थाप्येते तत्र जायते । ताबद्व्योमांशावगाढ-मित्थं तदपि जायते ॥८४॥ युग्मप्रदेशं प्रतर-चतुरस्रं यथोदितम् ॥७७॥ पंक्तित्रयेऽपि स्थाप्यन्ते पञ्च पञ्चाणवस्तदा । १८ सप्तविंशत्यणुजातं तावदभ्रांशसंस्थितम् । ओजःप्रदेशजनितं, भवति प्रतरायतम् ॥८५॥ ओजःप्रदेशं हि घन-चतुरस्रं भवेदिह ।।७८॥ २३ पट्खांशस्थं षट्प्रदेशजं स्याद्-युग्मप्रतरायतम् । नवप्रदेशप्रतरं, चतुरस्रस्य तस्य वै । त्रिषु त्रिषु द्वयोः पंक्त्योः न्यस्तेषु परमाणुषु ॥८६॥ उपर्यधो नव नव, स्थाप्यन्ते परमाणवः ॥७९॥ २४ पञ्चचत्वारिंशदंश-मोजाणुकं घनायतम् । १९ अष्टव्योमांशावगाई, स्पष्टमष्टप्रदेशकम् । युग्मनदेशं तु घन-चतुरस्रं भवेद् यथा ॥८०॥ | पञ्चचत्वारिंशदभ्र-प्रदेशेष प्रतिष्ठितम् ॥८७॥ चतुष्प्रदेशप्रतर-चतुरस्रस्य चोपरि। २५ षडंशस्य च प्रतरा-यतस्योपरि विन्यसेत् । चतुष्प्रादेशिकोऽन्योऽपि, प्रतरः स्थाप्यते किल ।८१।। षट्प्रदेशांस्ततो युग्म-प्रदेशं स्याद् घनायतम् ।९०। SANSAR तत्त्वज्ञान की गंभीरता सभी द्रव्यों के मौलिक स्वरूप की चिंतना यथार्थ दृष्टि से करनेके लिए वस्तु के अनंतधर्मात्मक स्वरूप को प्रमाणवाक्य से समझने के साथ नयवाक्य से प्रत्येक धर्मके गौण-मुख्य भावकी भूमिका अपनाने की गंभीरता विचारों में विकसित न हो तो किसीभी वस्तु का मौलिक यथार्थ ज्ञान होना कठिन है । RECIPRAKAR Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003177
Book TitleTattvagyan Smarika
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherVardhaman Jain Pedhi
Publication Year1982
Total Pages144
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy